________________
चतुर्थः प्रस्तावः मालिन्युनेथ वृत्तान्तं मत्पुत्राः शृणुताद्भुतम् । सेचानिकासमीपेहं यास्यामि च गताप्यहम् ॥१६॥ अन्यदा रूपचन्द्रोयं चिन्तयामास मानो। नरवेषभवां वातां गत्वा पृच्छामि तां सुताम् ॥१६६।। यावद्याति सुतावासे 'भूपतिनिष्परिच्छदः । तावत्सुता' समादिष्टा दत्ता जवनिकान्तरे ॥१६७।। तदन्तरेचदभषो वत्स मर्चनं शृणु । पक्षोभयविशुद्धा त्वं भुरूपा सद्गुणोचिता ॥१६॥ सुशीला 'सुन्दराचारा सदाक्षिण्या सुशास्त्रवित् । परं वत्से कथं जातं पुरुषद्वेषलक्षणम् ? ॥१६॥ कन्योचे श्रूयतां तात ! त्वं तां शृणु कथामथ । गङ्गातीरेस्ति चासन्न पदरीनामक वनम् ॥१७०॥ सीचानकयुगं तत्र बनान्तनिवसत्यहो"। अन्यदा जलपानाय गतं गजातटे तु नत्' ॥१७१।। सार्थेशः कोषि तीरस्थः प्रासुकान्नेन सद्यतेः । पारणं कारयामास दृष्ट्वा "सिश्चानकोत्रवीत् ॥१७२।। पश्य भने ! मुनीन्द्रस्य धन्यो दत्ते च" पारणम् । प्राप्यते यदि मानुष्यं तदायां दीयते प्रिये ! ॥१७॥ दानानुमोदनात्पुण्यमावाभ्यां समुपार्जितम् । कियद्भिस्तु दिनस्तत्र वृक्ष मुक्तमथाण्डकम् ॥१७४॥ प्राप्त ग्रीष्म ऋतौ तत्र दावानल उपस्थितः । संप्राप्तो दारुणोटव्यां वृक्षासन्नः समागतः ॥१७॥ सिचान्योक्तं द्रुतं स्वामिन् ! बज पानीयहेतवे | यथोपशाम्यते वहिवृक्षपर्यन्तसेचनात् ।।१७६।। एवं श्रुत्वा ततः शीघ्रं गतः "सिचानको जले |
तावत्सि मानका पश्चाज्ज्वालापूरेण" वेष्टिता ॥१७७|| 183 पोपि नि। .. IRI, 1 und १५ मनाभिरा । : BI वन्छ। 1. 818: and B मस्क( B कृता । 5. B', I al I3 न युगल । i. B F anel 13 निवन्ति (ति) बनानरें। 7. Brainlis* गतो गलान खगो1 8. BT and I कानं मुनीश्वरं। 2. BI all B2 सेचा । 10. IR, Ul 18 ददति । 11. 11, 13 und ! लामालम ।