________________
می
भोजचरित्रे
हाहाकार पराः सर्वे यावत्पश्यन्ति विस्मयात् । तावत्करोद्वितीयपि सखङ्गः सहसापतत् || २०४|| हाहापरस्ततो राजा दृष्ट्रा खड्गयुतं करम् । पतितं तावदाकाशान्मस्तकं तन्नरस्य च || २०५ || ततश्च दुःखिताः सर्वे धुन्वाना मस्तकं मुहुः । सतुरङ्गः कबन्धश्चापतदास्थानमण्डपे || २०६ | सर्वे हाहापरा जाताः सर्वे जाताः सुदुःखिताः । दर्शितं तत्प्रियायास्तद् दृष्ट्वा भर्तुः स्वरूपकम् || २०७|| तदग्रेञ्जलिमायोज्य पादपद्मं नमस्कृतम् । अवादीत् त्वत्प्रसादेन वक्ता भोगा हृदीप्सिताः || २०८|| तथा भूपपि विज्ञप्तः स्वामिन् । काष्ठानि मेर्पय । मृते भर्तरि नारीणां नान्यो मार्गः कुलस्त्रियाम् || २०६ ॥ * राजांचे स्थीयतां भद्रं ! मृतेपि न हि किंचन । तब निर्वाहां चिन्तां यावज्जीवं करोम्यहम् || २१०॥ नारी प्राह तब स्वामिन्! शीलारख्या वर्तते वि । रूपं दृष्ट्वा परस्त्रीणां न लोभस्तव' युज्यते ॥ २११ || एतच्छ्रुत्वा नृपः प्रोचे न लोभस्त्वं सुतासमा । काष्ठावरोहणे नास्तिष्ठ तिष्ठाव्यते यचः ॥२१२|| इत्युक्त्वा चन्दनैः काष्ठैर्नृपोकारापयश्चिताम् । अतिस्नेहानुभावास्त्री' प्रविष्टा सा घितानले " ॥ २१३ ॥
1. ff, Baod 138 भर्तुर्यथाविधि 1 21 भूपः सूचि BF and [ भूवस्तु वि। 3. B adds the following, after this verse :
उक्तं च-गलियुगल कोमलपुष्पाकरस्य
त्रिनयनलनुपूजा चाथ त्रा भूमिपाल: । विमलकुलभवानामङ्गनानां शरीरं,
पतिकरकरर्जव मंत्रणं यत्तजिह्नः ॥ स्त्रोपस गुणमृगस्थितम् ।
पुत्रपरिहारम्भं वित्त पनि मह ॥
4. 13 and 15. 134, 13 and 133 and 1 6, 131, 133 and 133 %farai कारापयन्नृपः । 7. Band 13 वा स्व