________________
भोजपरित्रे विद्याग्रहणवाञ्छा में विश्वासो योगिनां न हि | परं साहसिनः कार्यसिद्धिरेय भविष्यति ॥१४१|| यथासाहसियां ववसाइयां घीरोइक मनांह । देव पडयो चित अरधु फलेस्य तहि ॥१४२॥ पुनःसाहसीयां लच्छी ह. न हु कायरपुरिसाह । काह कुंडल आभरण कअल पुण नयणांह ।।१४३।। पुनःदेवह तणकपाल साहसियां नउं इलु वहै ।। षेडि मटा टालि पूंटा विणषीं पै नहीं ॥१४४॥ राज्यचिन्ता प्रकर्तव्या भवद्भिर्बुद्धिशालिभिः' । गृ(अ)हीष्यामि यहं विद्या नात्र कार्या विचारणा ॥१४॥ अन्तःपुरीणां सर्वासा राजवर्गीयभूस्पृशाम् । संकेतं पूरयेद्यस्तु स विज्ञेयः स्वभूपतिः ।।१४६॥ शिक्षा दत्त्वा चतुर्दश्यां कृष्णायां भौमवासरे । योग्यन्तिके गतो राजा गृहीत्वोपस्करं शुकम् ॥१४७॥ मुक्त्वा परिच्छदं रात्रौ राजा योगी शुकोपि च ।। गतास्ते गह्वरोधाने चतुर्थोन्यो जनो न हि ॥१४८।। मन्त्रिवर्गेण प्रच्छमा रक्षिता रक्षका जनाः । स्वयं संनद्धबद्धास्ते स्थिवाश्च धनबाद्यतः ॥१४६॥ योगिना भोजभूपस्य दलो मन्त्रो' यथाविधि | होमजापादिफ" सर्व गुरुणोक्तं तथा कृतम् ॥१५०।। योगिना च स्वहस्तेन हत्वा निर्जीविते कृते । शुकदेहे नृपस्योथे" संचारयस्य जीवितम् ॥१५॥ साधका बहवो विद्याः प्रत्पयेन विना न हि' । योगिना कथितं काय भूपेनापि तथा कृतम् ।।१५२।।
1. B1, B and 13 गवता बुद्धिशामिना । . Pland !32 गर्वेषाम् ; BO पुरीयरा वेषाम् । 3. BI, B and 33 वर्गीयकादपि । 4. 130 mits this vurse 5. BI, IBB रटाना। . P स्वित्या च । 7. 11, 132 and Ba देनं मन्त्र। 8. PI विधिः । 9. B and B जाया। 10. B1, 3s itndB पस्य शुकहस्मिन् । 11, 131, Band B किम् ।