________________
BE
तृतीयः प्रस्तावः विसर्जितः क्षणं स्थित्वा भूपतिस्तेन योगिना । भुक्ति भूपगृहायातां भुङ्क्त योगी प्रमोदतः ।।१२८॥ एवं प्रतिदिनं भूपो गच्छते योगिनोन्तिके । कियत्स्वहस्सु भूपालो धर्तनाथेन पृच्छितः॥१२६॥ राजन् ! भु(म )क्तिस्तवैषा कि स्वार्थे वा पुण्यहेतवे । श्रुत्वा भूप उवाचैवं स्वार्थे भक्तिस्तु मेधुना ॥१३०॥ खगमोधानुवादादि स्तम्भनं मोहनादिकम् । अन्या वा भूप ! या विद्या' यद्रोचते गृहाण तत् ॥१३१॥ हर्षपूरितचित्तस्तु वदति क्षमापपुङ्गवः । परकायाप्रवेशस्य कला यद्यस्ति देहि मे ॥१३२॥ सद्यस्तद्वचनं श्रुत्वा भूपाने योग्यदोवदत् । भुवने नास्ति सा काचिद्यां न जानाम्यहं कलाम् ।।१३३।। प्रणम्य वदति' च्माप एतत्सत्यतरं वचः।। परकायाप्रवेशस्य विद्यां मेपय सांप्रतम् ॥१३४|| एषा स्तोकता वार्ता विटा तुभ्यं ददायम् । परं चतुर्दशीभौमवारं यावच्च तिष्ठ मोः ! ॥१३|| एतद्वचनमाकर्ण्य भूष आगानिजे गृहे । विश्वासस्तस्य नायाति विश्वासः श्रियो गृहम् ।।१३६॥ सर्वेषां राजवर्गीयपुरोहितनियोगिनाम् । कथयामास राजेन्द्रो वातों निजहदि स्थिताम् ॥१३७|| एषा विद्या मया ग्राझा प्राणत्यागेपि सर्वथा । योगिनोपि हि विश्वासः पूर्वाचार्यैस्तु वर्जितः ॥१३८|| यथाअहिक्रीडा वणिग मित्र विनोदाविषभक्षणम् । विश्वसेन च योगिम्यो यदीच्छेञ्जीवनं धनम् ॥१३९|| दंसेमि तं पि ससिणं मुहावइण्णं
मेमि तस्स य रविस्स रहं गहद्ध। आणेमि जक्खसुरसिद्धवरंगणाओं
__तं नत्थि भूमिवलये मह जं न सिद्धं ॥१०॥
___1. B1, B2 And B अन्या वा कापि राजेन्द्र !। 2. B1, Be and Ba "चित्तेन परते नप। 3. B1, B and B ते । 4. 134, B and 13 त्यमिदं । 5. 31, B3 and B मनं प्राणत्पागैपि गृह्यते। 6. BI, B el B बिनोदे विष । 7.31, and B% omit this verse |