________________
भोजरिये मन्त्रोसाधि गुरोरने तदा तत्प्रत्ययाय तु | कृता सत्पुरुषे सेवा निःफ( निष्फ)ला न कथश्चन ॥११६॥ ऊचे योगीश्वरोप्यस्मै किमिदं याचितं त्वया । न हि रूपपरावर्ता' स्वर्णसिद्धयादिकं न हि ॥११७॥ अमर्यादेत विधेयं मया संसाधिता विभो !। गुरुः प्रोवाच कस्यार्थे कथनीयं ममाननः ॥११८॥ स ऊचे मालवेष्वस्ति धारायां भोजभूपतिः । तस्य राज्यं गृ(अ)हीष्यामि किं घनैः कटु जल्पितैः ॥११॥ योग्यूचेस्मिन्कृते.कार्ये न हि ते भद्र ! सुन्दरम् । क्रीडद्धी रक्ष्यते राजा यस्मात्प्रत्यक्षदेवता ॥१२०॥" कृते प्रतिकृतं सोवा यो न कुर्यात्म चाधमः | तिरश्चात्र शुकेनापि वेश्यायाः किं कृतं यथा ॥१२११ 'कृते प्रतिकृतं कुर्याद्धिसिते प्रतिहिंसितम् । त्वया लुञ्चापितौ पक्षौ मया मुण्डापितं शिरः ॥१२२।। एतत्कथा समाख्याय मुक्त्वालाप्य गुरुं पुनः। समापातः स धारायां बहुशिष्यपरीवृतः ॥१२३|| नातिरे न चासन्ने शून्थे देवगृहे स्थितः। साडम्बरः समागत्प लोकस्याश्चर्यदायका" ||१२४॥ जनोक्तिभिः श्रुतं राज्ञा सोपायनकरः स तु । गत्वा नत्वा च योगीन्द्रमुपविष्टो नृपोग्रतः॥१२५।। भूपं पप्रच्छ सोप्ये" कुशलं वर्तते गृहे । गजवाजिरथादीनां कुशलं पुत्रपौत्रकैः'' ॥१२६॥ विनयादवनीपीठे न्यस्तशीर्षः स भूपतिः ।
कुशलं सर्वतोस्माकं सिद्धिनाथ प्रसादतः ॥१२७|| 1. B५ परावस्या । 2. B, He and स्वामिना साधिता मया । 3. 31, B. and BI गुरुरुधं ग [ B3 °चेत्र ] : 4. BE and B3 बूट 15.31, Ba Ba कस्मात् । 6. Bi and Bald the following verse aiter this : उपकारोपकारो वा यस्य ब्रजति विस्मृतम् । पाषाणहृदयं नस्य जीवितगं मघा जने ॥ 7. B1, 2 and Bs यया-कृत etc. 8. Blund I" सते । 9. B मिनि। 10. 18 न्य; धूर्ती । 11, B1, BP and B. समस्याहलोके साश्पर्य । 12. P | 13. BI, and 13 भूतस्य पृपछले मोय । 14. Bl and B2 पौत्रिमिः। 15. B1, Be and 133 न्यस्तमस्तक 10. 1, I and BA सिनाम।
-