________________
नृतीयः प्रस्तावः धूर्ती विडम्बितो बाह' भोजभूपेन यः पुरा। तेन विद्यार्थिनं भ्रूपं श्रुत्वा मनसि चिन्तितम् ॥१०२|| प्रतिझापूरणे प्रातः प्रस्तावो मेपि वाञ्छितः । परकायाप्रवेशम्य बियां शिनामि कुचित १०३।। विमृश्येदं गतो धूतः क्वापि कास्मी(श्मी)रमण्डले | एकस्मिन् पर्वते दृष्टा कन्दरा सुमनोहरा ॥१०४|| जलस्थानमनोज्ञा च वृक्षपा(खा)यफलान्विता । धृत्तश्चिन्तयति स्वान्ते कश्चिद्वसनि पूरुषः ।।१०५|| स्थितो यामद्वयं यावत् स धूतः साहसाग्रणीः । योगीन्द्रो निर्गतस्तावन्मध्याह्नदिवसे ननु ॥१०६॥ योजयत्यजलिं धृत्तॊ विनयानतमस्तका" । योगिनं तं स्तवीति स्म* परमब्रह्मवद्यथा ॥१०७|| अनालाप्य च योगीन्द्रो जले स्नान्वा गतो गुफाम् । स धृतः केटके लग्नः प्रविष्टस्तस्य" कन्दराम् ||१०८॥ बहुधा वारितस्तेन योगिना न निवर्तते । कियती च गतो भूमि स्थितो योगी निजासने ॥१०॥ विश्रामणां च सु(शुश्रूषां कुरुते धूर्तपूरुषः । भक्त्या देवास्तु तुष्यन्ति मानवानां च का कथा ॥११॥ कियत्स्वपि दिनेष्येप योगी घ वचनं जगी। कोसि त्वं केन कार्येण समायातोत्र सुन्दर ! ॥११॥ बैदेशिकोहं स प्राह समायातस्तवान्तिके । अपूर्चा देहि विद्यां मे स्वामिन् ! मयि कृपां कुरु ॥११२॥ विद्याग्रहणवाञ्छा ते प्रोचे योगी यदास्ति ते । तदा मुद्रां गृहाण त्वं मच्छिम्यो भव नान्यथा ॥११३|| धृतः शिष्योथ संजातः कार्यार्थी न करोति किम् । गुरुर्वदति का विद्यां ददामि कथयात्र में ॥११४॥ धृत्तॊवग्देहि मे विद्यां परकायाप्रवेशिनीम् ।
दत्तो मन्त्रो यथोक्तस्तु होमजापविधिश्रितः" ।।११५॥ 1. 13* बहुनिम्चिती धर्मों। 9. RI, IB And IF पोम्पः । 3. and ? यानत। 4. B1, Is and [33 स्तवीत योगिनोत्यन्तं । 5. BHIBand B3 अनाला पितों। 6. BI, Randi B3 एस्तन । 7.31, Brand गोरुयः । 8. B1, B2 Aud B कथयस्व माम् । 9. B1, B and B दन्तं मन्यं गधोक्तं तं। 10, 21, BHILA घुतम् ।