________________
४६
मोजचरित्रे
पाल्यमानो निजं राज्यं लाल्यमानो निजाः प्रजाः । युगादिजिनसु (शु) श्रूषां चक्रे पूर्वार्पितश्रियम् ॥ ८८ ॥ arat द्वारपरो नित्यं सत्राकार विधानतः । धर्मार्थकामवर्गाणां साधकोथून्नराधिपः ||६|| बञ्चकद्यतधूर्तानां लम्पटद्युतभृन्नृणाम् | प्रवेशो नास्ति धारायां राजादेशोस्त्यशः ॥६०॥ कोपि नागरिकः पुनैकेन पूर्तितः । दृष्टो भदैव धूतय" समानीतो नृपान्तिके ॥ ६१ ॥ विटं ( उ ) व्य बहुधा धूर्तः खरारोपाच्चतुः प ( तुष्प ) थे | आमयित्वा ततो मुक्तस्तलारनृपाज्ञया ॥६२॥ मुक्तो धूलोके यदेनं भोजभूपतिम् । नोन्मूलयामि चेद्राज्यातन्मे नाम निरर्थकम् ||३३|| हसित्वा वदते दमाषो यदि मुक्तोसि याहि रे ! । न कुर्याः कुत्र धूर्तत्वं प्रोक्त्वेति स विसर्जितः ||६४ || कियत्स्वप्पधिपोहस्सु क्रीडाये वन आगमत् । विद्वज्जनैः समीपस्थैराढ्यलोकैः परिवृतः ||६५|| कियत्यपि दृश्देशे तावत्संमुख मागतम् । जलद्दारिखियां वृन्दं तासामेकेन भाषितम् ||३६|| विद्याचतुर्दशस्थानं रूपेण जितमन्मथम् । आयाति सखि ! पुंरत्नं पश्य दृष्टिं कृतार्थय ॥ ६७ ॥ सित्वाथ वदत्येक गुणा अस्य निरर्थकाः । परकायाप्रवेशस्य यावद्विद्यां न सि( शि क्षति ॥६८॥ नीरहर्ती वचः श्रुत्वा विलक्षोभूपी हृदि ।
एतत्सत्यवचः प्रोक्तं नागरिकया नया स्त्रिया ||६|| परकायाप्रवेशस्य विद्यां शिष्ये ( ) यथा तथा ।
तदा मे सफलाः सर्वे गुणा नैफ ( नैष्फ ल्यमन्यथा ॥ १०० ॥
इति चिन्तापरो भूपः पृच्छति स्म घनान् जनान् ' । योगिनस्तापसादींश्च वैदेशिकनरानपि ॥ १०१ ॥
1. B1, B2 and 33 नखिलां प्रजाम् । 2. Bitha and 3 मंत्रागा {BI का ] रान
[Ba :] à¶w: 1 4, B1, B2 and 1o ñ = 14. B1, B2 and Ba gå ! aftager | 5, B1, B and B a 68, B and Ba grû° | 7, B1, He and 13" बहुधा ( 131 and 2 धान् } जनान् ।
qua:
B