________________
तृतीयः प्रस्तावः पात्रदानप्रभावारवं संजातो मालवेयरः । अर्धामदानातबन्धुर्जातो वररुचिः पुनः ॥७४॥ लघुमन्या स्वभावेन ग्रासो दत्तो निजात्रतः। तेन पुण्यप्रभावेन(ण) संजाता श्रेष्ठिनः स्नुपा ॥७॥ दामूनाम्नी च मध्यस्था सा जाता कुम्भकारिका । चतुःपुत्रातिसुखिनी तोजानाजी मुविधुतः ७६।। नामू भन्न्यप्यहं सधस्तस्माद्दुःकर्मयोगतः । अन्तु राक्षसो जातो मातङ्गी शूलिकास्ति सा ||७७॥ वार्ता पूर्वभवस्येयं मुनिना कथिता मम । जाता जातस्मृतिः श्रुत्वास्माकं पूर्वभवस्थितिम् ||७८|| ज्ञातं शूलोदित, वृत्तं नमस्कृतों मुनीश्वरः । हुकाराद् गत आकाशे तत्क्षणाचारणो मुनिः ।।७६।। मया पूर्वभवस्नेहः प्रोक्तो वररुनिशि । तिसणामपि भग्नीनां पूर्वजन्मकथोदिता ||८|| भूपः प्राह कथं भद्र ! ममानेन निवेदितम् । वनमा प्रातभग्नी ते वयमेव न वल्लभाः ॥१॥ हसित्वा राक्षसो ब्रूते राजेस्तनास्ति कारणम् । प्रायेण हीनजातीनां दुर्लभं भूपदर्शनम् ।।८२|| ज्ञातश्च तव वृत्तान्तो भूपोवग्नात्र कारणम् । त्वया जातस्मृतिलब्धा कथं न प्राप्यते मया ॥३॥ राक्षसः पुनरप्यूचे कारणं सत्यमेव हिं। राज्यसौख्यनिमग्नानां पूर्वजन्मस्मृतिः कथम् ? ||४|| भोजभूपो निजं पुण्यं श्रुत्वा पूर्वभवार्जितम् । धर्मानुरागतो ते सत्यमेतजिनोदिनम् ।।५।। तुष्टचित्तनृपः प्रोचे वचनं राक्षसाग्रतः । त्वचिन्ता भक्तपानाद्या ममाधोनास्त्वतः परम् ॥८६॥ प्रणम्य परमं देवं श्रीयुगादिजिनेश्वरम् । संस्थाप्य राक्षसं तत्र समायातो नृपो गृहे ।।८७।।
1. B1. B and B ज्ञात्वा मूलीथिन । . Pt "स्कृत्योः 111, Be and B3 त्य | 3. B', 13s and 3 रम् | 4. B3 स्नेहात् । 5. 8 नो । 6. BI, 13 and | भवपूर्वस्मृतिः । 7. B1, B and 3 कुतः ।