________________
४४
भोजचरित्रे
10
यावद् भवति शीतान्नं चिन्तयेत्तावदग्रजः । द्वादशाब्देन संप्राप्तं मया प्रथमभोजनम् ॥ ६३ ॥ पात्रं यदि " समायाति तदान्नं तस्य दीयते । दिनमन्नविद्दीनं मे जायतामद्य चापि तत् ॥ ६४ ॥ पुण्योदयात्समायातो मुनिमसोपवासभाक् । देवराजः स्थितो यत्र धर्मलाभाशिषं ददौ ||६५|| " दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौघा लीलावत्यो युवत्यः प्रचलित चमरैर्भूषिता राज्यलचमीः । तुझं "श्वेतातपत्र' चतुरुदधितटीसंकटा मेदिनीय' प्राप्यन्ते यत्प्रसादात् त्रिभुवन विजयी' सोस्तु वो धर्मलाभः ||६६ || अभ्रं विना यथा वृष्टिः कल्पवृचो यथा मरौ । मम पुण्योदयाकृष्टो यन्मुनिः समुपागतः ॥६७॥ आसनादुत्थितः शीघ्रं विनयाच्छुद्धमानसः । पारणाय मुनीन्द्रस्य निजानं भावतो " ददौ ||६८ ॥ प्रासुकानं समादाय गतोसौ मुनिपुङ्गवः । देवराजय संतोषी यावतिष्ठति सत्रुधः ||६६ || बन्धु वात्सल्यतोर्घानं शिवराजो ददौ मुदा" । निजानाद्द्मासमेकं तु भ्रातुर्दत्ते लघुस्सा ||७० || न सोधा न दत्तान्नं दामूनाम्ती च निन्दति । नमूनाम्नी च सारको रोषद् द्वावपि जल्पतः ॥ ७१ ॥ धार्मिकोभनको जातो देवराजां हि बान्धवः । स्वयं क्षुधातुरः स्थित्वा भोजयत्यन्नमद्भुतम् ॥७२॥ ददा (दे ) तामात्मभागं तो किमस्माभिः " प्रयोजनम् | "एतत्क्रुद्धाचरैस्वार्भ्यां दुःक( दुष्कर्म समुपार्जितम् ॥ ७३ ॥
4
1. BY and 13 तावच्चिन्तयते । 2. I mud B2 प्रथमं मेम्मभोजनम् । 8. B1 पात्रं कोपि 3 पत्रः कोपि 132 यतिः कोणि । 1. 1, 19 and B3° 5, B3 adds: यथा काव्यम् ना ने बूसी न तुलसी नैव गंगा न काशी तो ब्रह्मा नेव विष्णुनं च दिवसपतिव शम्भु दुर्गा विप्रेभ्यो ददानं न तीर्थगमनं नैव होमानासि (या) रे रे पाखण्डशुम्भ ! कथयसि न च ते कीदृशी धर्मलाभः ॥ काव्यम्-श etc 16, 131 उच्चैः श्वं BJ तुङ्गवें। 7 B2 नी । ६. ३३ सहित und Es अनभ्रेण । 10. 137 anil 83 पुण्यादिनाकुष्टी 32 पुण्यदिनाकृष्टी । 11 R मंमुखागतः 112 131 s and B3 वासना 13, B2, B and 33 अनि सिन्धुराजेन ( जीपि ) प्रदो बम्बत्सलातु का 114 19 जोसि | 15. H ददतुः स्वात्मभागान्नमस्माभिः कि 16.31
I
and Ist एक्रोधा ।
i
'
'
I
1
I
1