________________
तृतीयः प्रस्तायः 'मरुस्थलाभिधे देशे पुरं सत्यपुराभिधम् । वसते राजमरेको धरणों जैनधार्मिकः ।।५।। धनश्रीस्तत्प्रिया पुत्राः पुत्र्यश्चास्यास्त्रिसंख्यकाः। देवराजः शिवराजः सारङ्गश्च' ततोपरः ॥५२॥ दाम नाम तथा पेमी पुत्रीणां च त्रयं' क्रमात् । पितरौ च दिनैः कैश्चिन पूर्णायुको दिवं गतौ ॥५३॥ कियद्भिर्दिवसैस्तत्र जानं दुर्भिक्षमद्भुतम् । भ्रातरोपि भगिन्योपि पीडिताश्च दुधाभ्रमन् ॥५४॥ वासरान्गमयामासुः कन्दमूलफलपनः । यावद् द्वादशवर्षाणि' कान्तारे योडिनो जनः ॥५|| कियद्वः पुलिन्द्राणां देशे दुःखेतिवाहिताः । परिच्छदसहायास्ते प्राप्ताः सर्वेपि मालवान् ॥५६|| देवराजस्य संसर्गाच्छिवराजोपि धार्मिकः । देवार्चनं प्रकुर्वाणी कृत्वाभोज्यं स्थितौ च नौ ।।५७|| प्रजापुण्योदयाज्जाता" मेघवृष्टिधना क्षिती । सामकाघस्य निम्पत्तिः संजाता बहुला द्रुतम् ।।५८|| देवराजो गतोरण्ये "सामार्थे सपरिच्छदः । अग्रपक्वशिरोपाहात् सर्वे ते मुदिताः कृताः (१५६|| तान्यानीय" निजे स्थाने मुक्त्वा तापेतिपाचनात् । परिवेषणकं पाकं दामूनाम्नी स्वसाकरोत् ।।६०॥ अन्नपाकस्य" वेलायां देवराजः सबान्धवः । स्नात्वा देवाचन'' कृत्वा भाजने स न्यवोविशत् ॥६१॥ कान्तारे च सुधातुल्यं कदनमपि जायते । पड्भागेनाधिकेनान्नं भग्न्यापि परिवेषितम् ।।६२।।
1. B तयाहि-मरुस्य' etc.। . B परणो। 3. I मागरमच। 1.BI uld y अयः । 5. 131, Bald R माता पिता। it! I कान्तारोरवम् । 7. B1 and B. वर्षान दादशकान् यावत् । 8. 131, 32 amla देवान्नेि शुचिानन। ५. !I, B and Ba दये जाना 1 10. BI सामय; 8: गामायधे; [१ मा मर्थ । 11. 134 and Is: आनीसस्तम् 133 मानीयते । 12. B: गतिखण्डितः। 13. 137, 13 MILET पाचन । 11. Puld i।