________________
तृतीयः प्रस्तावः तस्यादेशानिजो जीवः' शुकदेहे नियोजितः । भूपदेहे द्रुतं जीवो योगिनापि नियोजितः ॥१५३|| शुकोपि भयभीतात्मा गतोड्डीय वने कचित् । हत हतेति राज्ञोक्तां श्रुत्वा वाचं' भटा ययो(युः) ॥१५४|| खड्गव्यग्रकराः सर्वेप्यागता नृपसभिधौ । किमतनो विभा ! क के हन्मस्तत्व समादेश ॥१५५।। उच्चस्वरं नृपः प्रोचे योगी सोयं मया हतः । द्रोहकर्तुने विश्वासो गर्तायां क्षिप्यतामयम् ॥१५६|| द्रोही शुकोपि पापिष्ठो गतो न ज्ञायते क्वचित् । प्रातस्तस्य प्रतीकारं करिष्यामीति निश्चितम् ।।१५७|| 'पुरोहितादिसामन्ता मन्त्रिवर्गास्तु सेवकाः । बने गत्वानमन् भूपं सर्वे ते राजवर्गिणः ॥१५८|| न ज्ञायते गुरुः कः स्यात् को वा' मन्व्यङ्गरक्षकः । अपरोपि जनस्तेन" राज्ञा" न ज्ञायते क्वचित् ॥१५६।। सबैर्विमृश्य भूनाथः समानीतो गृहाङ्गणे । गतः सोन्तःपुरद्वारे मन्त्रिपौरोहितार्थतः ॥१६०॥ अन्तःपुरीणां नो वेत्ति नामस्थानादिकं पुनः । कांचित्सांकेतिकी वाती शयनीयं च वेत्ति न ॥१६१॥ सर्वोप्यन्तःपुरीवर्गः स्थितो वररुचेगृहे । दासीजनः सशृङ्गारः स्थापितस्तत्र मन्दिरे ।।१६२॥ स्वदास्यन्तःपुरीमेदं न जानाति स भूपतिः । उपविष्टः सभास्थाने गमयामास वासरान् ॥१६३॥ यो नो वेत्ति परं स्वकीयमथवा नौ सद्गुणं निर्गुणं
नो वा पात्रकपात्रभेदरचनां नो दानमानादिकम् । - -- -. :
1. B1, B2 and B जीवं । 1. BI, F und | तम् । 3. BI, Be uld Bd सथा कृतम् | ABlacl ID वाचां । 5. Blud स्वर वर 16.1, Bald Ba द्रोहिण(गो)स्य न । 7. B पो। 8. Ba | ! 131. I3 and 133 को वायत्रा 1 10. 31, Ra and B+ ज्ञायते कयं को वा। 11. PI, BI, Band 3 राजा। 1'. BI, Band BO विस्मितमानसः। 14. B1, B- and B3 पुरी न जनाति । 14.1.1 न पेसि सः । 15, Banl 13 माने प्रभुः ।