________________
भोजरिये कथितो' कुम्भकारेण भोजराजनृपाग्रतः । रात्रौ स्फुरत्यन्धकारें मांचितास्ताः पतलिकाः ॥१०॥ अनेकचमात्कारैर्दीपोद्योतितदिग्मुखैः । आहतुनिस्मयातौ तौ कुम्भकारं प्रतिक्षणात् ॥६१।। आकाशे किमिदं भद्र ! दृश्यते कौतुकं किल । प्रजापतिरभाषिष्ट शृणु मेतकुतूहलम् ।।६२|| भोजराजो नृपोस्माकं यज्ञस्तेन प्रतन्यते । अदग्ध स्वर्णकार्येण भूपः प्रस्थानके स्थितः ॥६३|| प्रासर्गत्वा ससैन्योसौ भक्ता लकापुरी ततः । सुवर्ण तत आदाय यज्ञं तं कारयिष्यति ॥६॥ तच्छुत्ला राक्षसी भीतौ जल्पतुस्तौ परस्परम् । पुरा रामेण सा लङ्का भग्ना कष्टे मइत्यपि ॥६॥ बद्धोम्भोधिर्टषद्भिस्तु पादचारेण गच्छता । संग्रामे रावणं हत्वा भग्ना लकापुरी तदा ॥६६॥ अस्याकाशस्थितं सैन्यं गच्छत्केन निवार्यते । नूनं विभीषणं हत्वास्मत्पुरी तां गृ(प्र)हीष्पति ॥६७|| समालोच्य हदि द्वाभ्यां कुम्भकाराय भाषितम् । गच्छ त्वं भूपतेरप्रेथवावां नय तत्र भोः ! ॥६॥ प्रधानपुरूपैः सार्ध राक्षसा(सौ) राजमन्दिरे । गत्वा भूपं नमस्कृत्य राक्षसावाहतुर्वचः ॥६६॥ स्थापय त्वं निजं सन्यं यावल्लकाधिपान्तिके। गत्वा विज्ञप्य तत्पावर्वादानयावस्तदर्जुनम्" ||७|| रामेण पातितं दुर्ग पत्रिकूटोपरिस्थितम् । स्वर्णेष्टकामयं राजन् ! पतितास्ता इतस्तनः ॥७१॥ स्वामिन् ! निवेदपास्माकं प्रेक्ष्य(व्य)न्ते कियदिएकाः । ठावन्मात्राः समानीय मुच्यन्ते त्वत्पदाप्रतः ।।७२।।"
1 Bi and B.; B 1 3 11, Be and B: रजन्यामन्यकारण। B1, Ba and B तें। 4 B'खे। 5 R and B: कोतकालयम् । B1, B and B'स्मासु । 7 Bl and B अदापः । 8 Pl and P हित्वा । BI, B and B3 स्थापयस्व । 10 B1, B- And B. पारिस्वर्ण तमानयास्म(ब)हे । 11 ।।, It and Rs त्रिकुटोपरि संस्थितम् । 19 Ba omits this versei