________________
द्वितीयः प्रस्तावः भूपः प्राह सदैवैपारात्रिक' प्रकरोत्यहो । विलोक्या भवता नित्यं नान्या मार्जारिका समा ॥४७॥ पण्डितः कौतुकं दृष्ट्वा समायातो निजे गृहे । देवार्चावसरे प्रातरेकं मूषकमग्रहीत् ।।४॥ गतो भपसमीपेयं पण्डितोप्याशिषं ददौ । उपविष्टो मुदा तत्र कौतुकं तद्विलोकने" ||४|| आरात्रिकं व्यधात्स : पूजनानन्तरं नृपः । मार्जार्यपि समायाता स्नपिता पूर्ववत्तदा ॥५०॥ यावद् भ्रामयते दीपं वादिर्वाधमानकैः । विदुषा मूषको मुक्तो दर्शयित्वा तदअतः ॥५१॥ मार्जारी मूषके दृष्टे दीपमास्फालये(य)द् भुवि । सर्वे हास्यपरा जाता भूपतिप्रमुखा जनाः ॥१२॥ मार्जारीचेष्टितं वीच्य इसित्या भूषतिजंगौ । सहजः सवंदा पूज्य उपाधिस्तु कियदिनान् ॥५३| एवं राज्यश्रियं भुक्त्वा भोजराजो नृपापणीः । एकदास्ति" सभासीनो विज्ञप्तः केनचिद्विशा ॥५४|| स्वामिन् ! नगरमध्येद्य दृष्टं रक्षोद्वयं मया। तद् गच्छति च लक्षातो" यात्रां गोदावरी प्रति ॥५५॥ पृष्टो नरो नरेन्द्रेण दृष्टौ तौ राक्षसौ कथम् । कुम्मकारगृहे स्तस्तावाकार्यापृच्छयतां विभो ॥५६|| तथाकृते नरेन्द्रेण प्रजापतिरवगतो" । बलमानौ तदास्माकं कथनीयौ सुनिश्चितम् ॥५७।। शिक्षां दत्त्वा निजे स्थाने प्रेषितः स प्रजापतिः । भूपतिः कारयामास पतङ्गीनां शतान्यथा ॥५॥ कियत्स्वहस्सु यातेषु बलमानौ तु राक्षसी। तस्यैव कुम्भकारस्य संध्यायां समनि स्थितौ ।।५।।
1 B रात्रिषु। 2 Pri। : BT and B कति; BA °फिलम। .P गई। . 5 BI, B and Its " ।। 134 and B* भृभ्यां म्फालति (8 लिति ) दोपफम् | 7 Pl
नात; 81 नः। 8 B1, Bs all tभुइकले। 21, B2 and B एकवाक। 10 BI, R" snd B. सिंहस्ते गण्ठते लक्षात् । 1113', B- and 13° स्वामिन्नाकार्य पृश्नेना। 12 B1, B and B: वृत्वा । 1: ', Bune | प्राजापत मितिर्जगी। 14 Band B बजानामि ।