________________
३४
भोजचरित्रे
साश्चर्यात्यद्भुता वार्ता चालिता पण्डितैर्जनैः । इसित्वा भोजभूपेन प्रोक्तं वररुचेः पुरः ||३५|| स्वभावोयं गुरुलोंकेथवोपाधिगु (गुं)रुर्मतः ' । एपा वार्ता ममाये हि कथनीया 'सुनिश्चितम् ॥३६॥ ऊचे वररुचिर्दक्षो भुपाल ! मृणु मद्वचः । नोपाधिः स्तूयते लोके सहजो मण्डनं जने ||३७|| नो गुरुर्भवे । उपाधिस्तु गरिष्ठोय लोकेप्याश्चर्यकारकः ॥ ३८ ॥ यदि ते प्रत्ययो नास्ति तदागच्छ ममालये । देवतार्चनवेलायां कौतुकं दर्शयामि ते ॥ ३६ ॥ तस्मिवसरे तेन सभा सर्वां विसर्जिता । स्नानं कृत्वा शुचिर्भूत्वा गतो देवालये नृपः ||४०|| प्रतीहारगिरायातः पार्श्वे वररुचिर्विभोः । संमान्यमासनं" दत्तमुपविष्टस्तु पण्डितः ||४१ || पुष्पैः (पैः) "प्रचर नैवेद्येपदीपादिचन्दनैः । "पश्चप्रकार पूजां तां कृत्वा भूपो यथाविधि ॥४२॥ तदारात्रिकवेलायां मार्जारी समुपागता । स्नाता गङ्गोदके पूर्व पुष्पचन्दनचर्चिता ॥ ४३ ॥ पवर्तितो दीप: : पूजितो विधिपूर्वकम् । उचारपति मार्जारी वादित्रैः पश्वशब्दजैः || ४४ || विलोकितं मुखं राज्ञा विद्वद्विजवरस्य हि " | स्वभावस्याथवोपाधेर्गरिमा कस्य दीयते ||१५|| निरीचयाश्रर्यद्वार्ता वदति द्विजपुङ्गवः । पारम्पर्यं न हि ज्ञातं पुनः पश्यामि कौतुकम् ||४६ ॥
13
14
1 B1, B2 and B सहजो गुरुलोंके ( )पाधिरथवा किमु । 9HI B and Bo
E
and Bs नीया हि । 5 B1 and B श्रूयतं । लोके साश्चर्यकारिणी | 5 131 विवजिता 9P4 and B3 पंचोपचार | 12 B1, B2 and B* दीपस्तु 14 11, B2 and 33 दास्यसि ।
एतद्वा | 331, Band Bs ग्रेग 4 131, B
6 B1 and B यदुपाधिरिष्टेय । 7 131 and B मानसं । 10 B' प्रकर पञ्चवर्तीकः । 13 B1, 9
11B1, B and
I