________________
द्वितीयः प्रस्तावः एवं ग्रीष्मर्तुसंप्राप्तौ जलक्रीडापरो नृपः । समस्तान्तःपुरीयुक्तो रमते रमणीगणे ||२४|| सार्य सौभाग्यसुन्दर्या स्नेहयुक्तो नरेश्वरः । जलसेकक्रियायोगाजातो व्याकुलमानसः ॥२५॥ देव्यवक संस्कृतं स्वामिन् ! मोदकर्मा व सिञ्चय । अज्ञानाद्भूपतिस्तस्यै मोदकानेव दत्तवान् ।।२६॥ मोदकरिता स्थाली दृष्ट्वा विस्मितमानसा । विद्वस्वं भवतो ज्ञातं राज्ञी मृते विहस्य सा ||२७|| राजा विलवचित्तः संश्चिन्तयामास मानसे | शास्त्राभ्यास विना झस्मान् हसन्ते स्म स्त्रियोपि हि ॥२८|| विङ्मे चतुरचाणक्यं धिङमे रूपं च यौवनम् | तद्धरे ! विवरं देहि प्रवेशं प्रकरोम्यहम् ।।२६।। एवं विमृश्य भूपालः करोत्यध्ययनश्रमम् | दिनः स्तोकतरैजाँतो विद्वजनशिरोमणिः ॥३०|| पार्श्वस्थितं पञ्चशतं विदुधामस्य तिष्ठति । नृपस्य' विरुदं दत्तं कुर्चालेयं सरस्वती ॥३१॥ गीते कवित्वे साहित्ये चातुर्ये विनये नये ।
नृपो भोजसमो भूम्यां न भूतो न भविष्यति ||३२|| यथा-कविषु वादिषु भोगिषु योगिषु'
द्रविणदेषु सतामुपकारिषु । घनिषु पन्विषु धर्मपरीक्षिषु
क्षितितले न हि भोजसमो नृपः ॥३३॥ एकस्मिन् दिवसे राजा विद्वद्वररुचिश्रितः । सभायामुपविष्टोस्ति मन्त्रिसामन्तसंयुतः ॥३४॥
----- 131, B2 and B3 अतिस्नेहन भूपाल: माघे सौभाग्य-सुन्दरी । जलसिंचनतो पाई जाता ( B तो प्याकुलमानसा ( Bi anti Bs ) ।। B1, Ba and B. "चित्तोपि पिम्स। 3 BI, B and B विनास्माकं । 4 B1, Band B3 भूपाय । 5 B1, Be and B. कूप सह भारती। 6 B1, B2 and B कवित्रगोतसाहित्य। 7 R andl B" मीगिषु भागिषु । 8 BA, B" and B धर्मपरेण च ।