________________
भोजरिये तृतीये दोरफ चिप्तः कर्णे वक्त्रेण निर्गतः' । जघन्यशीर्ष तज्ज्ञेय मूल्यं भग्नवराटिका ॥१२॥ जयसेनकुमारोपि दृष्ट्वा भूपस्य पातुरीम् । प्रशंसन् भोजपादाब्जौ नमस्कृत्य गृहे गतः ॥१३॥ विवेके विनये शत्वे विद्यायां' विक्रमेपि च | विद्वान इति प्राह भोजतुल्यो न भूपतिः ॥१४॥ एवं राज्यश्रियं सम्यक् पालयन् सर्वदापि हि । पुरन्दर इवोर्वीस्थः श्रूयते विबुधैर्जनः ।।१५।। अन्यस्मिन् दिवसे राजा समायो मण्डपे स्थितः । वर्धापको नरः कोपि भूपं विज्ञपयत्यमुम्' ॥१६॥ दक्षिणायां दिशि स्वामी 'पुहविस्थानभूपतिः । वैरिसिंहनृपस्तस्य पुत्री सौभाग्यसुन्दरी ॥१७॥ तब कीर्तनके हृष्टा' नान्यं भूपं समीहते" । रतिप्रतिमरूपास्ति' समायाता स्वयंवरे ॥१८॥ तस्यावलोकनार्थ च राज्ञा अपि पुरोहितः । गीर्वाणवाणीनैपुण्याबहुधालापितस्वया ॥१६॥ रजितस्तस्कचातुर्याद्विनयाच पुरोहितः । छन्दोलकारविदुरा मन्ये साक्षात्सरस्वती ॥२०॥ 1 दृष्टचिचोवभाषिष्ट भूपस्याने पुरोहितः । न वर्ण्यन्ते गुणास्तस्याः कथमप्येकजिलया ॥२१॥ द्विजोचमवचा श्रुत्वा राजा हर्षपरायणः । महोत्सवेन भूपस्ता विवाइयति कन्यकाम् ॥२२॥ तद्गुणै रञ्जितो राजा स्थितोन्तापुरमध्यतः। न करोति स्म राज्यस्य चिन्तां च गजबाजिनामा ॥२३॥
1, Bl and B दोरक क्षिप्तं कर्यासनिर्गत मुखे । 2. B1, Bs and B. शीर्षक ज्ञेयं । 3. Bl interchanges verses 13 and 14 1 4. B1, Band B विद्याविवस्वे । 5. BIB. and B विद्वज्जनादिरभ्यूचे । 6. B1, Band B पाल्यमानी निरन्तरम् । 1. BH, Band B3 विज्ञापयति भूपतिम् । B. P पुरषि (१)। 9. B1, Band B नृपः पुत्री नाम्ना। 10. BH, BI and B हृष्ट्वा । 11. Band Bहति । 12, B1 and B रतिरूपानुकारास्ति । 13. B1, Band Ba नार्थेन । 14. BI, B" and B कन्या गोर्वाणवाणोभिएषा सत्कृतो एकः । 15. Ba दु(?) । 16. B1, B% and B* न करोति स किं चिन्ता राज्यादिगणवाजिभिः ।