________________
[अथ वितीयः प्रस्ता]
एकदा भोजभूनाथ उपविष्टः समान्तरे । प्रतीहारण विज्ञप्तः स्वामिन् । विज्ञप्तिको शृणु ॥१॥ कलिङ्गाधिपतेः पुत्रो जयसेनः समागतः। न्यग्रोधाधो नृपादेशात् स्थापितः सत्कृतोपि च ॥२॥ प्रातरागत्य विज्ञप्तः कुमारेण नृपस्ततः । मत्पित्रा ते प्रेषितानि त्रीणि शीर्षाणि हर्षतः ॥३॥ कि मूल्यं कस्य शीर्षस्य कथनीयमिदं मम । एवमुक्त्वा कुमारोपि न्यग्रोषस्थानके गवः ॥४॥ आकारितो वररुचिः शीपाख्यानं निवेदितम् । विचार्या हदये वार्ता कथं मूल्य विधीयते ॥५॥ त्वविहीनान्यजीवानि सन्मस्पं केन कथ्यते । भूपोवकौतुकं पश्य प्रातरास्थानके मम ॥६॥ भूपचातुर्यवीमा जयसेनेन सत्वरम् । प्रातरागत्य विनस शीर्षाणां मूल्यकारणम् ॥खा शीर्षाण्यानीय मुक्त्वाने भूपतेर्दिव्यसन्धनात् । छोटितानि शुभैगन्धैर्याप्त आस्थानमण्डपः ।।८।। श्रीणि शीर्षाणि निष्कास्य मुक्तान्यने महीशिवः । विस्मिता च समा सर्वा पश्यते भूपचातुरीम् ॥६॥ एकस्य दोरकः कर्णे चिसो वस्त्रे न निर्गतः" । सर्वोत्तममिदं शीर्ष "लक्षमूल्य निरूपितम् ॥१०॥ मध्यमे दोरकः पितः कर्णात्कर्णेन निर्गवः । सहस्रदशकं तस्य भोजभूपेन भाषितम् ॥११॥
I. BI, BE and B पतिः । 2, BI फस्य शीर्षस्य कि मौल्यम् । 3. Bt and B मौल्यं । 4. BA, BP and B स्वचा हीनं तु निर्जीवं । 5. Bi and B जयसेनकुमारोऽय; BS जयसेनाकुमारेण । 6. B1, B2 and B भूपचातुर्यवीक्षणे। 7. B1, Band B प्रणागत्य विज्ञप्तः। 8. BH, B. and B मौल्प । 9. B1, B" and B पश्यामो भूपचातुरीम् । 10. B1, Band B3 दोरक करें क्षिप्तं । 11. BI, Band B निर्गतम् । 12. Pा लक्ष्य । 13, B3 मौल्यं ।