________________
द्वितीय: प्रस्तावः
भूप ऊबे सहस्रे द्वे मानीयन्तां ममेष्टकाः ।
स्वामिना सह लंकां तां चूर्णयामीति नान्यथा ॥७३॥ राक्षसावूचतुः स्वामिन् । दशवासर मध्यतः । यदि नायाति तत्स्वर्ण चद्दण्डमाच ॥७४॥ एवं निरूप्य भूषाग्रे प्रस्थितौ राचसौ प्रगे । समुत्सत्य गतौ लंका विज्ञप्तस्तु विभू ( भी ) षणः ॥७५॥ देव ! धारापतिर्भोजनामा मालवकेश्वरः । विद्याश्व महाशूरो दानी माने श्वशे नृपः ॥ ७६ ॥ यज्ञमारब्धपस्त्येतेनादग्धस्वर्णहेतुना । आगच्छत्सैन्यमाकाशे भीत्यास्माभिर्निवारितम् ॥७७॥ विबोधितः प्रधानैस्तु विभीषण नरेश्वरः" ।
प्रेख (य) ते होष्टका देव ! स्तोकेर्थे न विरुद्वयते ॥७८॥ न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेवात्र पाण्डित्यं यत्स्वल्पा भूरिरक्षणम् ॥७६॥ जनपञ्चशतीशीर्षे हीष्टकानां चतुष्टयम् । दवा प्रत्येक मीत्या तैः प्रेषिताः शीघ्रराक्षसाः ||८०|| संप्राप्य नगरीं धारी राक्षसैः सकलैरपि । इष्टका' ढौकिता भोजनृपाग्रे नतमस्तकैः ॥ ८१ ॥ लङ्कायां कुशलं वत्स" कुशलं तु विभीषणे । गजवाजिमुतखीणां क्षेमं पप्रच्छ भूपतिः ||२|| प्रसादात्तव राजेन्द्र " ! कुशलं सर्ववस्तुषु । गृन्तामिष्टका देव ! विभीषणविमुक्तकाः ||८३|| पश्यन् भोजनरेन्द्रस्य कलाकु "शलतां जनः । उपाङ्गचक्रवर्तीति वच ऊचे विशेषतः ||८४ ॥ विभीषणस्य तं दण्डं भाण्डागारे ररक्ष सः । राक्षसानां तु सु(शु)श्रूषां कारयामास भूपतिः ||८५||
Ta
Tit
३७
1 B1, B and 153 चान्यथा । B1 He and B3 दिनानि देश 3BI B and B 3 1 4 B1, Bs and B दानमाने । 5131, B2 and 33 विभीषणस्तु संबोध्य प्रधानपुरुषैरपि । B1, B2 and B उपवनकलास्तेपि घारायणं प्राप्तराक्षसाः । B3 भोजा 18 B1, B2 and I3s इंदा विश्या मस्तकाः । 3 B and BA
7 B1 B2 and
| 10 BI, 12 Band
Band B सुतान् दारान् कुदाले पृच्छते नृपः । 11 B1, B B 18 BA and B कारापयति ।
and B भूपेन्द्र 1