________________
मोजचरित्रे अवन्तीपुरवास्तव्यो नाम्ना सर्वधरो द्विजः । 'धनपालशोभनौं द्वौ नृपामात्यौ तदङ्गजों ॥२६१॥ सिद्धसेनक्रमायाताः' सुस्थिताचार्यनामकाः । भव्यानां वोधहेत्वर्थमुअयिन्यां समागताः" ॥२६२॥ श्रुतं सर्वधरेणापि गुरोरागमनं तदा । गमनागमनेनापि प्रीतिर्जाता गुरोः समम् ॥२६३॥ एकदा गृहमानीताः 'प्रकृष्टविनयेन ते । पृच्छति क्वापि किमपि" द्रव्यं मुक्तं न वाप्यते ॥२६॥ हसित्वा गुरुराचक्षौ प्राप्यतेर्थस्तदा किम् । दनि स्वामिन् । विभज्या प्रोक्तमेवं पुरोधसा ॥२६॥ तस्योक्त्या" भूमिका' सम्यम् दीर्घ विस्तारमाप्यत । भूगोलं दशयित्वा च तद् द्रव्यं मक्षु "दर्शितम् ॥२६६।। निष्कास्य निधि" पुञ्जो द्वौ कृत्वा सर्वधरद्विजः । गरुं विज्ञापयामास गृहाणाधे धनं प्रभो ! ॥२६॥ कार्य न निधिनोवाच गुरुः स्मर निजं वचः । द्विजोवम्यन्मयाख्यातं तद् धनं दददस्म्यहम् ॥२६८।। किं धनं क्रियतेस्माकं गुरुः प्राहर्पयो वयम् । द्वयोरेक सुतं दत्त्वा स्ववाचातोनृणीभव" ॥२६॥ गुरोर्वचनमाकर्ण्य स्थितस्तूष्णीं द्विजोत्तमः । वचनर्णमिदं” शल्यं संजातं मरणाधिकम् ॥२७०॥ कियत्यपि दिने सोथ" संजातो रोगपीडितः । अवसानक्रिया सर्वा कृता पुत्रैथाविधि ॥२७१।। दुःस्थावस्थां समालोक्य पुत्र ऊचे पितुस्ततः" । पुण्यवाञ्छा" तवास्ते या तां मदने निवेदप ॥२७२।।
1. pp and A919:12, P2 nd A7 3.1%, 4, B1, 132 and 83 77011 नपालये। 4. Lः । 5. Lकः । i. P: गमन; L गमत् । 1. P1 and Lकुटा । Pi, A, B, Be atd 13 च । , P", A, B1, 2 all 133 पृच्छेते कि पि कुमाधि। 10. 12, A, BIR and R" बर्ष मातृवत्स्वामिन् !। 11. Pund A पता; Lता।!", PatrA की। 11. Aवि । 11. And B च द्वन्य' तत्कालद। 15. PP, A, BI, Banda "धि| 10p, A, 31, 133 and B3 नतो याचान। 17. P, A, B, ty: BS वाचा रिणमि। 18, A, 131. Band Bणावधि । 12. L नि । 20. P, Pa, Ps and A ऊष इदं पितुः। 21. Planet p:: ' | 22.PP, A, BI, Brand B तवाद्यापि वर्नते ला ।