________________
प्रथमः प्रस्तावः 'वाच ऋणमयं शल्यं प्राणानामर्गलामिव । द्वयोरेकस्तु चारित्र' लाव्वा मामनृणी कुरु ॥२७३॥ धनपालो वचः श्रुत्वा चक्रे 'भूम्यवलोकनम् । शोभनोवग्रहीष्यामि दीचां वातारणीभव || २७४॥ एतद्वचनमाकर्ण्य देवलोके द्विजो गतः । ऊर्ध्वदेह क्रियां कृत्वा दीचां शोभन अभितः ॥ २७५॥ जैनद्वेषपरो जातो धनपाल पुरोहितः । प्रेषि संघेनोअयिन्या' लेखो गुर्वन्तिके तम् ॥२७६॥ शोभनेन विना गच्छः कथं शून्यः प्रवर्तते । धर्महानिर्घना जाता दुष्टत्वे हि पुरोधसः ||२७|| गुरुभिः सुस्थिताचार्यैः शोभनाय शुमे दिने वाचनाचार्यता दत्ता" ज्ञात्वा गीतार्थकोविदम् ॥२७८|| गुर्वाक्षया शोभनोषि 2 सुनिद्वितयसंयुतः । बहिष्ठात् "संस्थितोवन्त्याः “प्रतोलीदानकारणात् ॥२७६॥ प्रतिक्रम्य समालोच्य रात्रौ संस्तारकं व्यधात्" | यत्याचारादिकं कृत्वा तत्रैवाधिक धर्मवान् ||२८० ॥ पुनः प्रातः प्रतिक्रम्प' द्वारे घोघाटिते सति । संमुखं धनपालोपि मिलितः शोभनस्य सः || २८१ ॥ उपहासं प्रकुर्वाणी" धनपालोपि दुष्टधीः । जैनशासनविद्वेषी" त्विदं वचनमब्रवीत् ||२८२|| यथा--गर्दभदन्त ! भदन्त ! नमस्ते
10
एवं भुत्वा शोभन ऊ
कपिषणास्य ! वयस्य ! सुखं ते ।
२५.
1. Pa, A, B1, B2 and B3 वाचा रिण । 2 P लानि च A "लानिव । 3. Ph and A योर्मध्ये क । 4, P2 and A भौम्याय । 5. P2 A, B1, Bs and B दीक्षा लोभनमाश्रिता ।
6. Pa, and A 'ल' । 7. Ps and A seem to read सङ्केन बावन्त्याः । 8. P2
तम् । 9 P के कृत्वा । 11. ps and A B1, B3 and Bs अवन्त्यायां
A, B1, B2 and B° पुरोहिते । 10. P9 A B1, Be and B9 विदः | 12. PB, A, BI, B9 and BB मूनियंगल | 13. Pa, A, स्थिती बाये। 14 P2, B1 and 32 प्रत्तोलोदत्त | 15 A विधिम् 1 16. A, B1, Be and Ba रात्रौ वर्त्रय संस्थितः । 17. Pe omits this verse | 18. P: परिक्रम्य समालोच्य । 19. Ps and A. 20, P1, P9 and P3 हास्यं । 21. P9 and A कृतं तेन B# जैनद्वेषपरो भूत्वा ।
22 P2, A, H1 B and
1