________________
प्रथमः प्रस्तावः भूपानुरागिणी कन्या साप्पभृद्गुणमञ्जरी | परिणीता शुभे लग्ने भूसुजा' तस्पितानया ॥२४॥ एचं पालयतो राज्यं मालवेन्द्रस्य सर्वदा । ये के मीमालभूषालाः सर्वेप्याज्ञायशंवदाः ॥२४६।। नाटकं मुञ्जभूपस्यान्यदारब्धं च नर्तकैः । समायां मोजभूपस्य सर्व तैलपदोद्भवम् ॥२०॥ बनौकोवद्यथा भिक्षां भ्रामितः स गृहे गृहे । नाटकं दर्शितं सर्व करोटिं यावदाश्रितम् ॥२५१॥ तं दृष्ट्वा भोजभूपालो यावत्कोपारुणेक्षणः । भटो वैदेशिकः कोपि तावत्प्रोवाच संसदि ॥२५२।। मोजराज ! मम स्वामिन ! सत्यं नाटकलक्षणम् । पूर्यन्ते सर्वचिठ्ठानि हस्ते मुजशिरो विना ||२५३॥ एवं क्रोधान्नृपोप्याह नामेदं मे निरर्थकम् । मूनां तैलपदेवस्य कन्दुवच्चेद्रमामि' नो ॥२५४॥ ज्ञात्वाथावसरं भूपश्चतुरजचमूवृतः । गत्वा तैलपदे(द) भूपं जित्वा संग्रामभूमिषु ||२५५॥ पुण्याधिकेन भोजेन बध्वानीतो निजान्तिके | विडम्बितो यथा मुञ्जस्तथा सोपि दुराशयः ॥२५६॥ "निःशल्यं च तदा" जात हृदयं भोजभूपतेः । निष्कण्टका च राज्यश्रीः पाल्यते स्माथ तेन सा ॥२५॥ देवशर्मा शिवादित्यो विप्रः सर्वधरस्तथा । महाशर्माप्यमी तस्य पौरोहितपदानुगाः ॥२५८|| देवशर्मसुतो धारा वसते भोजसन्निधौ । द्विजो वररुचिर्नामाप्यधराज्यधुरन्धरः ॥२५६|| श्रीमालपुरवास्तव्यः" शिवादित्यस्य' नन्दनः । माषपण्डितनामास्ति माधकाव्यस्य कारकः ॥२६॥
1. Pi anel A भूपतेन् । '. B1 ruB एवं पालयनेन्द्रो हि। B, A पूर्यते । 4. P: and A °नि । 5. P2 ज्ञात्वावसरं भूनाय | H I भूपेन । 7. A मुनो भूपेन तत्तथा कृतम्: Re मुचो भूपेन स तथाकृतः । 8. A वि। 9.P, A, BIB- and B हि । 1.0. L तथा । 11. A हृदये। 12. B2 पालयमानां निग्न्तरम् । 13.p, A, BI, R: and Bi °घरः स्मृतः । 14, P, A, BI, Band B: मसुना एत। 15. Prand P "हित्य | 10.थीमालवपुरेजातेः (न:): A श्रीमालबपुरं वासः । 17. P", A, BI, 13 and B. शिवदत्तस्म ।