________________
२२
भोजचरित्रे
परोपकरणं' कायादसरात्सारमुद्धरेत् ॥ २३७॥ तत्सुतस्य वचः श्रुत्वा सभासदसमन्वितः । समस्यां तत्प्रियाग भूपः प्राकृतभाषया ||२३८ || यथा - किहि गृह पाऊं पौर
एतत्सत्यं त्वया प्रोक्तं समस्यायां प्ररूपितम् । श्रूयतामेकचित्तेन पूरयामि तवाग्रतः ॥ २३६|| *जिहिं दिणि रावण जाईयो दहमुह इकसरीर | माय वियंभी चित किहि मुह पाऊं पीर ॥ २४० ॥ प्राकृतेपि विदग्धां तो ज्ञारखा कोविदकाग्रणीः । विनोदेनापि चेदय समस्यां प्राकृतेवदत्' ॥२४१॥
यथा -कंठचिलल्लह काउ ।
का
विकरालीयो उड्डीय गयो चलाउ । दिनु अचम्भूय उ हूयउ कंठविलुल्लह काउ || २४२ ॥ भेटा अपि व विद्वत्वं ज्ञात्वा नृपशिरोमणिः । तत्सुतायाः परीक्षार्थं समाहूता समान्तरे ॥ २४३ ॥ व्यामोहितस्तु स भूपतिर्भूमिवासवः । सच्छत्र तं समालोक्याररम्भ स्तवनं कनी ॥२४४॥ यथाराजन् ! मुञ्जकुलप्रदीप ! सकलचमापालचूडामणे !
युक्तं "संचरणं तवात्र भुवने छत्रेण रात्रावपि । मा भूत् त्वद्वदनावलोकनवशाद् व्रीडाविलासः" शशी मा भूच्चेयमरुन्धती भगवती दुःशीलता भाजनम् ||२४५|| विवेकं विनयं विद्यां विद्वखं च विदग्धताम्" ।
17
सर्वानपि गुणान् कन्या " दृष्ट्वा भूपो व्यचिन्तयत् ॥ २४६॥ राजा' लक्षं द्विजायादाद्" गुणैः किं किं न लभ्यते " । तत्सुतायाः स्फुरद्रूपव्यामोहेन विशेषतः ॥२४७॥
TR
1, P2 and L "कार" । 2 A यमस्या । 3. P14 P2" स्थायाः प्रपूरणम् ।
5. B1 and 133 add नद्या
1
3
A L, B1, Brand 33 स्नान 7 Pl and
P3
A, B
and 3 वित्त्वं वेटिकrarea | 10.
pa कृतामवक् ॥ 8, Louits यथा । 9 12. P2 A and मंत्र। 11. Pa and A बिलक्ष्य (क्ष) B विलक्षः । 13. P2 and A°ता। 14. P and A गुणाः सर्वेपि कन्याया । 15. A 17. Ps, A, B and 13° न वाप्यते | 18. P1 and pa विशेषतः ।
B विद्याविद्वत्वं । 16 A द्विजे ।
T
|