________________
प्रथमः प्रस्ताव पुरं विद्वन्मयं ज्ञात्वा क्वचित्पटकटी स्थितः । श्रुतमेतस्य पाण्डित्यं राज्ञा चाकारितस्ततः ॥२२७॥ सरस्वतीकुटुम्बस्थ शिशु पसभा गतः । वर्षवर्णनं सद्यः कुरु तत्पण्डिता जगुः ।।२२८|| यथावर्षाकाले प्रणाले पलहलमुदके याति पाले विशाले चिक्खल्लोलिप्सयित्वा पडहहपडिउं लंबगुड्डो मणूसो । चुल्लीगेहस्स मज्झे कुरु कुरु खनते कुकुरो बड्डपड सुन्नागारस्स मज्झे टहरितकरणो रासभो रारटोति ।।२२६|| श्लोकं श्रुत्वा जहसुस्ते" भूपपाव॑ जुषः शिशोः । रासभो रारटीत्यादि ज्ञात्वा विद्वांसलक्षणम् ॥२३०॥ भूपेनोक्तं रारटीति क्रिया येन प्रयुज्यते । न हि सामान्य विद्वान् स सुधा हास्यं न सृज्यते ॥२३२।। सरस्वतीकुटुम्मोपि सकुटुम्बः समागतः। दवाशिष समासीनो" मालवेन्द्रसमान्तरे ।।२३२।। "सत्कृत्य पूर्व किल मानदानः
समारः संसहसास्य हेतोः । पृष्टा समस्या नृपमोजराज्ये
प्रवालशय्याशरणं शरीरम् ॥२३॥ सरस्वतीकुटुम्ब उवाच
एतद्भप ! वचः सत्यं" पूरितं स्वसमस्यया।
"त्वत्प्रतापेन भुपीठे यत्कृतं तसथा' शृणु ॥२३४॥ यथा-तव प्रतापज्वलनालगाल हिमालयो नाम नगाधिराजः ।
चकार मेना विरहातुराङ्गी प्रवालशय्याशरणं शरीरम् ।।२३।। कवित्वं भोजभूपेन श्रुतमद्भुतवाचिकम् ।
तत्सुतस्प नृपोवादीदसारात्सारमुद्धरेत् ॥२३६।। यथा"- दानं वित्ताहतं वाचः कीर्तिधर्मी तथायुषः । ___1.P, A, PI BP and एवं विद्रज्जनं । 2. L पर। 3. Pl, PRBT and B.टीं। 4. Pi, A, I and 13 विद्यार्थी प्रपितो नप। 5. It is calitted hy p1, P", A and LI 6. A, Lund 1 वत्वा जल्हारा तत् श्लोक। 7. A गतः; Lई युबा । 8. P तं । 9. PP, A, IRLS 17] { कार्यते । 10. IPL ansl p३ शिक्षा समानोती। 11. P and 13 adil भोजः-11. Pएनमत्यवचो भूप! | 1:3, P- त। 11...तः । 15. p: 'चकार । 16. A तत्समस्या( झ्या)। 17. P", Pr, L, BI, It' anis अद्यया। 18. P* कति धर्म ।