________________
भोजचरित्रे रे रे साटकमलनिर्धाटक पाटकपटकपटीरक । अस्मिन् नगरे वद का का वार्ता ॥२१८।। रजक ऊचेअश्या वहन्ति नगराणि सनोरणानि
गावश्चरन्ति कमलानि सकेसराणि । भीलं पयो पत्रिषु नालि लिलेषु नै
प्रासादशैलशिखरेषु मृगाश्चरन्ति ॥२१६॥ न स्थिति तद्गृहे ज्ञात्वानीतोन्यत्र स 'पण्डितः । बालिकालापिता तेन कासि त्वं किंकुलोद्भवा" ॥२२०॥ पालिकोचेमृतका यत्र जीवन्ति निश्वसन्ति मतायुषः । स्वगोत्रे कलहो यत्र तस्याहं कुलबालिका ॥२२१॥ कुम्भकारगृहेन्यत्र नीतः पण्डितपौरुषैः । मिलिता तत्सुना द्वारे पृष्टा कस्य गृहं अदः ॥२२२॥ मालिकोचेपर्वताग्रे रथो यानि भूमौ तिष्ठति सारथिः । चलते वायुवेगेन पदमेकं न गच्छति ॥२२३|| एवं भ्रान्त्वा पुरी सबों पुलिन्दकुटिकां गतः । वसतिं यावदीक्षत पुलिन्दी तावदुत्थिता ॥२२४|| पलं करें समादाय गता भोजसभान्तरे । पूर्व दवानरेन्द्राग्रे प्रश्नोत्तरवचो जगौ ॥२२५॥ यथादेव ! त्वं जय, कासि ? लुब्धकवधूः, पाणी'" किमेतत् १ पलं, क्षामं किं ? सहजं ब्रवीमि नृपते ! यद्यस्ति ते कौतुकम् । गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गनाः । गीतान्धा न चरन्ति भोज ! हरिणास्तेनामिपं दुर्बलम् ।।२२६॥
1. A, B1B2 and Its add यथा belore this verse 12. !, has च instead of f which is omitted by B7 and 18, 33, pl and pil gat; pusite; the whole is ommitted by L14. Pall Pa ति:; L, IB, Riel Ba " । .. P! तोप्यन्यत्र । 6. P का कुलोद्भवः । 7. A.पा। 8. A ति । १, P3 anel !. भ्रान्ता पुरी सर्वा। 10. लां। 11. P3, A, B and B नत्वा । 12. P1, P3, I. anti B: धुर्हस्ते । 1J. L. दिव्याङ्गनाः ।