________________
प्रथमः प्रस्तावः
तच्छ्रुत्वा सिन्धुलोप्येवं भ्रादुःखेन दुःखितः ।
आक्रन्दयति भूपीठे लुठत्येवं प्रजल्पति || २०६ ॥ यथा'अद्धा अड्डा नयणला जर मूं मुंज नलित" । अरिकामिणी थोरसुयहिं महि निब्बोल करत ' ॥२०७॥ अद्धा अद्धा नयणला जइ मूं झुंज नलित" । सत्तय सायरसभरभरि महि सिन्धुल झति ॥२०८॥ गढकोपधरो भूपो न ज्ञापयति कस्यचित् । विज्ञातं तु प्रमाणं तत् कृतं यद्दुष्टगोपनम् ॥ २०६॥ यत्तः -- लक्खr a ferraणा जे लक्खणा न जंति ।
ताम रसायण ताम विस हियह इसंत धरंत ॥२१० ॥ पुनः-विरल इव ते पूर नमीज वेला नीगमैं ।
तेथायें धर धीर वेडस जिम बिलसे वली ॥ २११ ॥ श्रुते मुखस्य मृत्यौ राट् समालोकमभाषत । गुणाः सर्वे निराधारा मुञ्जभूपं विना षि || २१२ ॥ यथालक्ष्मीर्वसति " गोविन्दे वीरश्रीवीरवेश्मनि । गते मुजे यशःपुञ्जे निरालम्बा सरस्वती ||२१३॥ एकदा भोजभूतोपविष्टस्त" समान्तरे" । सरस्वतीकुटुम्बाख्यो द्विज एकः समागतः || २१४ ॥ वाशिषं नरेन्द्रस्योपविष्टो दत्त आसने ।
13
पृष्टश्च मन्त्रिवर्गेण नामाप्यद्भुतकश्रियम् || २१५|| द्विज ऊचे - बापो विद्वान् बापपुत्रोपि विद्वान्
13
आई विदुषी आइधूआपि विदुषी । काणी चेटी सापि विदुषी बराकी
राजन् ! मन्ये प्रारूपं कुटुम्बम् ॥ २१६ ॥ रख राज्ञया" नीतो रजकस्य गृहे द्विजः । वस्त्राणि चालयन् "दृष्टस्तस्याग्रे पण्डितोवदत् || २१७ ॥
१९
1, 13 and L eruit this word 2 L " 13, B1, B2 and B3 घर घर सिन्धुल तुह भुजंति । 4. P2 and A वा दुष्टं । pe and A यथा 3 mits this word 5 B1 न जयंति । 7. B1, B2 and R3fa8. Pl omits this word 1 3. P3, A, B1, B2 and Ba अप्रतीकारे विद्वज्जनम | 10 P2 A B1, B2 and B3 लक्ष्मीर्यास्यति । 114 गोविन्दो 12. Land R" सरस्वति ! 113 Pa A L, B2, 13th and B3 भूनाथ । 11 Ps and A " स्थानमण्ड | 15 FP उवाच । 1G. PS भूपराजा रक्षितो; Ba and Ba राजाशारक्षकर" | 17.