________________
१५
प्रथमः मस्तापः गोपाली मनिकारूढा दध्यालोडयते वधूः। साचितारत मापन मिररोगाति र साम्यहो ॥१५॥ मध्वः सप्त सुताः सप्त महिष्योजाश्च धेनवः । गोपाल्यस्ति' सगळ सा नृपं द्वारस्थमैवत' ॥१६०।। याचा नैव कृता पूर्व तेन नायाति याचितुम् । गोपाली वीक्ष्य सदगो भपश्येत्थं प्रजल्पति ॥१६॥ यथा - गोआलिणि म गब्यु कारि पिक्सवि पइरुमाई । छउदहसौ छहसरा मुजगयंद" मयाई ॥ १६२ ।। एतद्वचनमाकये गोपाली स्वसुतानवक् । रे रे गृहन्तु गृहन्तु मालवेन्द्रो हि मुझराट् ॥ १६३ ॥ दत्त्वा मलीश्च गोपाल्या पद्धो मालवभूपतिः । दत्तस्तैलपदेवस्य पश्यमपि दिशो दिशम् ॥ १६४ ॥ बन्धनान्मोचयित्वा च तैलपेनापि भाषितम् । गरिष्ठोसि' नृपास्मासु वाचा देहि ममाधुना ॥ १६५ ॥ यावदाम्यहं नैव तावद्गम्यं न हि त्वया । प्रतिपद्य वचस्तस्य स्थितस्तत्रैव मुञ्जराट् ॥ १६६ ।। भोजनाच्छादने वस्त्रं ताम्बूलं स्वर्णभूषणम् । नित्यं चादापयन्पो दक्षिणाधिपतिः स्वयम् ॥ १६७ ॥ दासी मृणालिका "नाम मुञ्जशुश्रूषणाकृते । स्थापितास्ति दिवारात्रौ पर्युपास्ते च सा भृशम् ॥१६८|| तदा सक्तो हि भूनाथो विस्मृतं राज्य सुखम् । सन्तोषयति चात्मानं वेलां ज्ञात्वा यदीरशीम् ॥१६॥ एकदावसरे स्नातोत्थितां दासी मृणालिकाम् ।
जलबिन्दुस्लवां केशेष्वोच्य प्रश्नोतरं जगौ ॥१७०॥ यथा- - ___ 1. B1, B and 3 तापयनै घृतं केपि विक्रीमन्ते च फेवन । 2. A, B and B3 गोकुलान्या। 8. B1, B2 and B3 °स्थीन । 4. Aaud Be मगर्या गोकुली दृष्ट्वा । 5. BI udds : लज्जावार इमहं असंपवा भणइमग्रि रे मनि । दिह , मा णकि वाउं देहित्तेन निग्नया वाणी । पनः । ७. Pani P काले मुन्न । 7. A, 31, Band B3 वदते सुतान् । ४.A, BI and B दुग्धमल्लएच गोपाल । २. A ठोस्मि। 10. A, BI, Band B. भूपतिः। 11. A नाम्ना। 12. A. BI, Bal B°या । 1:I. A "भाम् । 14. A को दृष्ट्वा । 15. A and 113 oinit thuisword
-