________________
भोजरिये कृपाणः कम्पितप्राणः' कुन्तदन्तैरिवान्तकः । पाणैर्भिन्नतनुत्राणैस्तस्याभूदारुणो रणः ।।१४६|| सारसदीय पुटप्पडी समली चंपें सीस । का मा रोलै पिउ सुवै धन हमारा दीस ॥१४७|| पुनःजिते च लभ्यते लक्ष्मीमते चापि 'सुरागानाः । क्षणविध्वंसिनी काया का चिन्ता मरणे रणे ॥१४८|| एवंविषेपि संग्रामे दाक्षिणो न निवर्तते । तावन्मुञ्जनृपेणापि प्रेरिताः सकला गजाः ॥१४६॥ गजा यस्य बलं तस्य दुर्ग यस्य स नियः । प्रजा यस्य धनं नस्य यस्याश्यास्तस्य मेदिनी ॥१५०॥ दुर्वारा दुःसहा दुष्टाः सिन्धुवेला इव द्विपाः । समकालं समायाता रणभूमि" मदोद्धताः ॥१५१॥ गोक्षुरैभिंद्यमानास्ते चित्रन्यस्ता इव स्थिताः । भूपतैलपदेनापि प्रारब्धं दारुणं मृघम् ॥१५॥ हता मुञ्जगजाः सर्वे गृहीता ऋद्धयोखिलाः । सामन्ता मन्त्रिणो भग्ना न ज्ञायन्ते कचिद्गताः ॥१५३|| यथाजे जीमता अगलि घाट कूर पसाइ बीडेल हता कपूर । सुणी दमामारणढोलतूर माजी गया भांगड ते ज भूर ||१५४|| पुन:जे गर्व बोले बलि मुंछ मोडी घुटी समीजे पहिरै पछेडी। जे बांधता पारहथा जिफाडा ते नासता कोडि करे पवाडा ॥१५|| एकाकी मुञ्जभूनाथः पादचारी विधेर्वशात् ।। स्थितः कापि प्रदेशे हि जीविताशा हि दुस्त्यजा ॥१५६|| यथागय गय रह गय तुरिय गय गय पायक गय भिच्च । सागढिय कारि मंतणउं महंता रुहाइच !॥१५७|| अतिवाह्य दिनं तत्र सुधार्ता नृपतिस्ततः ।
गोकुलेथ' समास" गोकुलिन्या गृहे गतः ॥१५८|| 1. Pi, Pi and L कुण्या तीक्ष्णया वापि । '. "पा। 3. Bonits पुनः । . L 3. P, A. Rand BELना । 6. I. विविध। 7. P, A, B4 3 and B* गाः सर्वे प्रपंरिताः। 8. 121 Bind Bसिन्धुर्वलय सिन्धुराः। !!.p aud A °मि| 10, A, B1, 13 and I33 युद्धदारुणम् । [1. A, 37, IBS and 13 हतयक्तिगजाः । 12. B1, B- all Bi नासी। 13. Mal 18 प्रदेन । 11. A, BIBHd [13 निर्गतः। 1.A, BIB: and B लोस्ति। 1ti R","al 1: तदासनी ।