________________
भोजयरित्रे मुख कि भणै मृणालीय केसा काई चुवंति । मृणाल्योक्तम्लाधो साउ पयोहरा बंधण भय रोइंति ॥१७१।। तया प्रोक्तो' मुञ्जः पुनः पपाठसञ्ज कि भणे मिणालिय जुब्बण गयो म झरि । जइ सकर समयखण्ड किय तो इति मिट्ठी चूरि ॥१७२॥ तयोः प्रीतिवशादेवं गते काले कियत्यपि । रुद्रादित्यवचः स्मृत्वा मुखो वचनमब्रवीत् ॥१७३॥ यथाजे रहिया गोलातडिहिं हुँ बलिहारि ताह । मुख्न न दिट्टो विहलियो रुद्धि न दिट्ठ खलाह ॥१७४ अतो भोजस्तु धारायां मुनदुःखेन दुःखितः । सुरजां दापयामास पावद् द्वादशयोजनीम् ॥१७॥ योजने योजने मुसा अशिवेगाराङ्गमाः । प्रचक्रमे च बुद्ध्यैवं मुञानयनहेतवे ॥ १७६ ।। भोजनायोपविष्टोस्ति मुलभूपतिरेकदा । तावद्भोज नरेन्द्रस्य पत्री केनचिदपिता ॥ १७७ ॥ वाचयित्वा च वृत्तान्तं स्थापयित्वा च तं हृदि । लग्नो मोक्तुं महीनाथो यत्किश्चित्परिवेषितम् ।। १७८ ॥ विदग्धचित्तपा दास्या" चिन्तितं कारणं किम् । नोदितं मधुरं वारं नोक्ता" रसवतीगुणाः ॥ १७ ॥ सकारणास्त्यसौ पत्री' चक्तुं योग्याथया न हि । मृढं नृपं प्रति स्नेहादेवं दास्यवदत्क्षणात्" ।। १८० ॥ मन्दस्वरेण स प्रोचे मुजभूपोति मन्दधीः । कथनीया न कस्यापि राजवार्ता त्वया प्रिये ॥ १८१ ॥ सुरक्षा भोजभूपेन'' दापिता गुप्तवृत्तितः ।
पर्याधः स्थिता सास्ति' वामपादेन तिष्ठति ॥ १८२ ।। 1. P1 and P लदासक्तो 1 2. A, RI, It and P एवं 1. A, RI, Ba and 13 ° तेषां । 4. 1. योजनम् । 5. B1, Ba auct!: मुजमा( स्या नयनाथं च बुद्धिमेवं प्रचक्रमे । G. A, B1, BPanel Hiपी भोज। 7.A, HI, nd 133 केनापि हि राम । . A, B, 12 anl B स्थापित हृदयेन तत् ([19 ) : .A, BI, Buml 13: दासी विदग्धचित्ता सा । 10, 13 is and 133 क्षारमाला। 11. A, I31, Is" and B सकारणाममा पनौं। 1. A, B1, B2 and sil स्नेह ( 131, B2 and Bs हान ) मुमति पो वनोप्येवं प्रचलमे। 14. A हि । !, A तव । 15. L भूपभोजेन 1 16. B सिद्धा दावापिनापिहि। 17, A, BI, B, and 13 नन ।