________________
भारतके दिगम्बर जैन तीर्थं
इस शिलालेख के अग्रभागके मध्य में पद्मासनासीन जिनेन्द्रदेव हैं। उनके सिरपर सप्तफणावली है। दायीं ओर गाय और बछड़ा है तथा बायीं ओर तलवार है। उसके दोनों पावोंमें सूर्य और चन्द्र हैं । इसका काल शक संवत् १०७३ है । इसकी भाषा संस्कृत और लिपि कनड़ी है । लेखका मूलपाठ इस प्रकार पढ़ा गया है ।
१. स्वस्ति ॥ जयत्यमल नानार्थं प्रतिपत्ति प्रदर्शकं ( कम् ) । अहंत पुरुदेव - २. स्य शासनं मोहशासनं ( नम् ) || १ || श्रीशिलाहारवंशे जतिगो नाम ( क्षि ) - ३. तीशस्संजातस्तत्पुत्री गोंकल गूवली । तत्र गोंकलस्य सू (नु )
४. मरसिंहदेवस्तदपत्यं गण्डरादित्य देवस्तस्य नंदनः । समधिग - ५. तपंचमहाशब्द महामण्ड ( ले ) श्वरः । तगरपुर
२३६
६. वराधीश्वरः श्रीशिलाहार वंशस ( न ) रेन्द्रः || जीमूतवाहना
७. न्वयप्रसूतः । सुवणं गरुड़ध्वजः । मरुवक्कसप्पः । अय्यनसिं—
८. गः । रिपुमंडलिक भैरवः । विद्विष्ट (ग) जकण्ठीरवः । इडुवरादित्यः ।
९. कलियुगविक्रमादित्यः । रूपनारायणः । गिरिदुर्गंलंघनः । श
१०. निवारसिद्धि (द्धि: ) । श्रीमहालक्ष्मीलब्धवरप्रसाद इत्यादि नामावलि विराजमानः
११. श्रीमद्विजयादित्य देवः । बलवाडस्थिरशिविरे सुखसंकथा वि
१२. नोदेन विजयराज्यं कुर्व्वन् । शकवर्षेषु त्रिसप्तत्युत्तरसह -
१३. त्रप्रमितेष्वतीतेषु अंकतोपि १०७३ प्रवर्त्तमानप्रमोदसंव ( त्स ) -
१४. र भाद्रपद पौर्णमासी शुक्रवासरे सोमग्रहणपव्वंनिमि ( तं ) -
१५. णतुरगे गोल्लानुगतमडलूरग्रामे सणगमय्यचंध
१६. व्वयोः पुत्रेण । पुन्नकव्वाया पत्या जन्तगावुण्डहेम्म
१७. गावुण्डयो पित्रा चोधोरेकामगावुण्डेन कारितायाः
१८. श्री पाश्वनाथ वसतेर्देवानामष्टवि ( धा) च्चन निमित्तं । वसतेः ख - १९. ण्डस्फुटित जीर्णोध्धा ( द्धा ) रात्थं । तत्रस्थितयतीनामाहार
२०. दानात्थं च तस्मिन्नेव ग्रामे कुंडिदेशदण्डेन निव
२१. र्त्तनच तुत्थंभाग प्रमितक्षेत्रं । तेनैव दण्डेन त्रि
-
२२. शत्स्तंभ प्रमाणपुष्पवाटीं । द्वादशहस्तप्रमाण२३. गृहनिवेशनं च स राजा निजमातुललक्ष्मणसामंतविज्ञा२४. पनेन तस्यैव गोत्रदानात्थं श्रीमूलसंघ देशीयग-२५. णपुस्तकगच्छक्षुल्लकपुरश्रीरूपनारायण चैत्याल२६. यस्याचाय्यैः ।। श्रीमाघनन्दिसिद्धान्तदेवो विश्वमही२७. स्तुतः । कुलचन्द्रमुनेः शिष्यः कुन्दकुन्दान्वयां - २८. शुमान् // २ // अपि च । रोदोमण्डलमङ्ग कि स्ववपुषा २९. व्याप्नोति शक्रद्विषः किं क्षीरांबुधिरावृणोति भुवनं गंगाबु ३०. कि वेष्टते । स्त्यानोयं प्रियसुस्थिरः समरुचत्किं सांद्रचंद्रात - ३१. पो यत्कीर्त्यत्थमभूद्वितर्कणमसी श्रीमाघनन्दी जयेत् // ३ // त— ३२. न्मुनीन्द्रस्यांतेवासिनामन्नन्दिसिद्धान्त देवानां पादौ
३३. प्रक्षाल्य धारापूर्वकं सर्व्वनमस्यं सव्र्व्ववाधापरिहारमाचं
३४. द्वाक्तारं सशा ( स ) नं दत्तवान् ॥ स्वदत्तां परदत्तां वा यो हरेत वसु