________________
महाराष्ट्रके दिगम्बर जैन तीर्थ
२३५ ८. स्वस्ति समधिगतपंचमहाशब्द महामण्डलेश्वरः । तगरपुरवराधीश्वरः । श्रीशिला९. हारनरेन्द्रः जिनविलासविजितदेवेन्द्रः जीमूतवाहनान्वयप्रसूतः शौर्यविख्यातः १०. सुवर्ण गरुड़ध्वजः युवतीजनमकरध्वजः निर्दलितरिपुमण्डलिकदर्पः । मरुवंकसर्पः। ११. अय्यनसिंगः । सकलगुणतुंगः । रिपुमंडली (लि ) कभैरवः । विद्विष्ट गजकण्ठीरवः । १२. इडुवरादित्यः । कलियुगविक्रमादित्यः । रूपनारायणः नीतिविजितचा१३. रायणः गिरिदुर्गलंघनः । बिहितविरोधिबंधनः। शनिवारसिद्धिः। धर्मैकबुद्धिः ।
महा१४. लक्ष्मीदेवीलब्धवरप्रसादः। सहजकस्तुरिकामोदः । एवमादिनामावली१५. विराजमानश्रीमद्विजयादित्यदेवः। बलवाडस्थिरशिविरे सुखसंकथाविनोदेन राज्यं कु१६. व्वार्णः । शकवर्षेषु पंचषष्ट्युत्तरसहस्रप्रमितेष्वतीतेषु प्रवत्र्तमान दूं१७. दुभिसंवत्सरमाघमास पौर्णमास्यां सोमवारे । सोमग्रहण पद्धनिमि१८. तमाजिरगेरवोल्लानुगत हाविनहेरिलगे ग्रामे । सामन्तकामदेवस्य हडप - १९. वलेन श्रीमूलसंघदेशीयगणपुस्तगच्छाधिपतेः क्षुल्लकपुरश्रीरूपनारायणजि२०. नालयाचार्य्यस्य श्रीमन्माघनन्दिसिद्धान्तदेवस्य प्रियछात्रे (स्त्रे ) ण सकलगुणरत्न
पात्रेण २१. जिनपदपद्मभृगेण । विप्रकुलसमुत्तुंगरंगेण । स्वीकृतसद्भावेन । वासुदेवेन । २२. कारितायाः वसतेः श्रीपार्श्वनाथदेवस्याष्टविधार्चनात्थं तच्चैत्यालयखण्ड२३. स्फटितजीर्णोद्धारात्थं । तत्रत्ययतीनामाहारदानात्थं च । तत्रैव ग्रामे २४. कुण्डिदण्डेन निवर्तनचतुत्थंभोगप्रमितं क्षेत्रं । द्वादशहस्तसम्मितं गृहनिवेशनं २५. च । तन्माघनन्दिसिद्धान्तदेवशिष्याणां माणिक्यनन्दिपण्डितदेवानां । पादौ प्रक्षाल्य
धारापू२६. व्वकं सर्वनमस्यं सर्ववाधापरिहारमाचन्द्राक्र्कतारं सशासनं दत्तवान् ।। २७. तदागामिभि । रस्मद्वंश्यै। रन्यैश्च । राजभि । रात्मसुखपुण्ययशस्सन्ततिबृद्धिम
भिलिप्सुभिः । स्व२८. दत्ति निविशेष प्रतिपादनीयमिति । शान्तरसक्के ताने नेलेयाद २९. जिनप्रभु तन्न देव । मश्रान्तगुणक्के ताने नेलेयाद तपोनिधि माघनन्दिसैद्धान्तिक३०. योगि तन्न गुरु । तन्नाधिपं विभु कामदेवसामंतनिदुत्तमत्वमिदु
३१. पुण्य मिदुन्नति वासुदेवेन ।। विजयादित्यका वामणी शिलालेख-शक संवत् १०७३
यह शिलालेख कोल्हापुर जिलेके कागल तालुकाके कागलसे नैऋत्य दिशामें पांच मील दूर वामणी ग्रामके जैन मन्दिरके द्वारपर लगा हुआ था। उसे कोल्हापुरके रूपनारायण जैन मन्दिरमें लाकर रख दिया गया है। इस शिलालेखमें बलवाडके पाश्वनाथ मन्दिरको देवपूजा, आवश्यक मरम्मत और मुनियोंके आहारदानको व्यवस्थाके लिए दिये गये दानका उल्लेख है। यह मन्दिर सणगमय्य और चन्ध...व्वाके पुत्र और पुन्नकव्वेके पति चोधोरे कामगावूडने बनवाया था। यह दान माघनन्दि सिद्धान्तदेवके शिष्य अहंन्नन्दि सिद्धान्तदेवका पाद प्रक्षालन करके दिया गया था। इस शिलालेखसे ज्ञात होता है कि माघनन्दि सिद्धान्तदेव कुन्दकुन्दान्वयके नाचार्य कुलचन्द्र मुनिके शिष्य थे।