________________
९०
भारतके दिगम्बर जैन तीर्थ पुण्यसिंहोऽपि धर्मधुराधवलवृहणः । जितारिः पितृसद्भारदत्तस्कंधो जयत्यसौ ॥३१॥ किंचिदारोपितस्कंधोभ्यासयोगाद्दिने दिने। विषमेधिवलो भूयो धवल: शवलोचनः ॥३२॥ अन्वमागतसद्धर्मभारधोरेमविक्रमः। अकिणांकष्टथुस्कंधः पुण्यसिंहो महाद्भुतम् ॥३३॥ यत्पुण्यं निटले भाति भारलीचक्रमंडले। यत्कीर्तिस्त्रिजगत्सौधे धर्मलक्ष्मीमलांबुजे ॥३४॥ अपूर्वोऽयं धनी कश्चिद् यच्छन्नपि यदृच्छया। वर्द्धयत्यनिशं स्वं स्वं परं सत्पुण्यसंचयः ॥३५॥ उररीकृतनिर्वाहनिव सौम्यैव संपदः । स्थिराश्रयपदं भेजुस्तेजोकृमित्तविग्रहाः ॥३६॥ पुण्यसिंहो जयत्येष दानिनां जनकुंजरः। यत्कीर्तिकामिनीनेत्रे कज्जलं भुवनांवरम् ॥३७॥ कि मेरुः कनकप्रभः किमु हरिर्गीर्वाण....प्रियः किं सोमः संकलं चकार....पुण्योदया पेयं धर्मधुराधरा ( रो) विजयते श्रीपूर्णसिंहः कलौ ॥३८॥ कि मेरुः किं नमेरुः किमुत सुरगुरुः किं हरिः किं मुरारिः किं रुद्रः किं समुद्रः किमुत च विलसच्चंद्रिकाचंद्रचंद्रः। उन्नत्या स्वेष्टदत्त्या विमलतरधिया सद्धि भूत्या विमत्या गोनीत्या रत्नभृत्या सकलतनुतया पूर्णसिंहः पृथिव्याम् ॥३९॥ ध्येयस्तस्य विशालकीर्तिमुनिपः सारस्वतश्रीलताकंदोभेदधनायमामवघनः स्याद्वादविद्यापतिः। वर्गत्यासवगंचोविलोमविलसदर्दभोलिदीयंत्यस्व क्षोणीच्चत्समयास्तपोनिधिसावासीद्धरित्रीतले ॥४०॥ कतार्काकाई ( क ) श्यं कृसित परवादिद्विषमदं क्व निः श्रीमत्प्रेमप्रचुररसनिस्यंदिकविता। उपन्यासप्राप्ते क्व च विहितवर्गव्यजनिता मनोगम्यं रम्यं श्रुतमिह यदीयं विलसितम् ॥४१॥ योगानंगत्रिनेत्रस्त्रिभुवनरचनानूतनेपि त्रिनेत्रो मीमांसावाग्निरोधप्रकटनदिनकृत्, सांख्यमत्तेभसिंहः। उद्यद्वोद्वाहिदप॑स्फुरदजगरुडः प्रौढयाधीरुशैलश्रेणीसंपातशंपाकलितवरवचोवणिनी वल्लभो यः ॥४२।। तत्पुत्रः शुभकीर्तिरूजिततपोनुष्ठाननिष्ठापतिः श्री संसारविकारकारणगुणस्तृष्यन्मनोदेवतः। प्रारब्धाय पदप्रयाणकलसत्पंचाक्षरोच्चारणपुत्यत्कीकृत निभवे हिमककृक्षब्धत्समाध्याब्धिकः ॥४३॥