________________
राजस्थानके दिगम्बर जैन तीर्थ
७७ यक्षगिरिस्तंवः [बः] प्रपात सः ॥ ७२ (०३) । यक्षोपि दत्तवान् स्वप्नं लक्ष्मणः ब्र (ब) ह्मचारिणः । तत्राहमपि यास्यामि यत्र पाश्वविभुर्मम ||७३ (७१) ॥ रेवतीकुंड
(२४) नीरेण या नारी स्नानमाचरेत् [1] सा पुत्रं भर्ते सौभाग्यं [ ल ] क्ष्मी च ] लभते स्थिरं ( रम् ) ॥७४ (७५) ॥ ब्राह्मणः क्षत्रियो वापि [वै] श्यो वा शूद्र एव वा। रेव ] ती स्नानकर्ता-[ यः ] स प्राप्नोत्युत्तमां गती ( तिम् ) ॥७५ (७६)॥ ध [नं] धा [नं (न्यं) ध [ सं धाम धैर्य धौरेयतां धियं-( यम् ) । धराधिपति सन्मानं लक्ष्मी चाप्नोति पुष्कलां (लाम् ) ॥ ७६ (७७)। तीर्थाश्चर्यमिदं जनेन विदितं यद्गीयते सांप्रतं कुसृ (ठ) प्रेतपिशाचकुज्वररुजाहीनांगगंडापहं [हम्] । संन्यासं च चकार निर्गतभयं घूकसृगालीद्वयं काकी नाकमवाप देवकलया किं-किं न संपद्यते ॥७७|| [७८] श्लाघ्यं जन्म कृतं धनं च सफलं नीता प्रसिद्धि मतिः।
(२५) सद्धर्मोपि च दर्शितस्तनुरुहस्वप्नोप्पित [ : ] सत्यता ( ताम् )।---रदृष्टिदूषितमनाः सदृ ( दृ) ष्टिमाग्र्गे कृतो जै [ने] -~~-~- [सुकृति] ना श्री लोलकश्रेष्ठिनः ।। ७८ (७९ ।। किं मेरोः शृङ्गमेतत् किमुतहिमगिरेः कूटकोटिप्रकांडं किं वा कैलासकूटं किमथ सुरपते स्वविमानं विमानं (नम्) [1] इत्थं यत्तक्यंते स्म प्रतिदिनममरैम ( 4 ) त्यराजो
करैर्वा मन्ये श्री लोलकस्य त्रिभुवन भरणादुच्छितं कीर्तिपुजं ( जम् ॥७९ ८० ) ॥ पवनधुतपत ( ता ) कापाणितो भव्य मुख्याम पटुपटहनिनादादा ह्वयत्येष जैनः । कलिकलुषमथोच्चैह्रमुत्सारयेद्वात्रिभुवन वि
(२६) [भु] [ला] भान्नृत्यतीवालयोयं (यम्) ॥८० (८१)॥ [ काश्चि [स्था] नक माधरंति दधते काश्चिच्च गीतोत्सवं काश्चिद्वि ( द्वि) भ्रति तालवं ( क ) स (सु) ललितं कुवंति नृत्यं च काः। काश्चिद्वाद्यमुपानयंति निभृतं । वीणास्वरं काश्चन यत्रोच्चद्ध्वज किंकिणीयुवतयः केषां मुदे नाभवन् ।।८१ (८२)॥ यः सवृत्तयुतः सुदीप्तिकलितस्त्रासादिदोषोज्झितश्चिताख्यातपदार्थदानचतुरश्चितामणेः सोदरः। सोभूछीजिनचन्द्रसूरि सुगुरुस्तत्पादपंकेरुहे यो भृङ्गायत एव लोलकवरस्तीथं चकारैष सः ।। ८२ (८३) ॥ रेवत्याः सरितस्तटे तरुवरा यत्राह्वयंते भृशं ।।
(२७) शाखावा ( बा ) हुलतोत्करैन्न [रसु] रान्पुं- स्कोकिलानां रुतैः । मत्पुष्पोच्चयपत्रसत्फलचयैरानि [र्म] [लै] ारिभिर्भो भोभ्यच्चयता भिषकयत वा श्रीपाश्र्वनाथं विभुं (भुम्) ॥८३ ( ८४ ) ॥ यावत्पुष्करतीर्थसैकतकुलं यावच्च गंगाजलं यावत्तारक चन्द्रभास्करकर( रा) यावच्च दिक्कुंजराः। यावच्छोजिनचन्द्रशासन मदं यावन्म- [हें] द्रं पदं तावत्तिव्य (ष्ठ) तु द्यः प्रशस्ति सस्ति सहितं जैनं स्थिरं मन्दिरं (रम्) ॥८४(८५)। पूर्वतो रेवतीसिंधुद्देवस्यापि पुरं तथा । दक्षिणस्यां मठस्थानमुदीच्यां कुण्डमुत्तमं [मम्) ।। ८५ (८६) ॥ दक्षिणोत्तरतो वाटी नाना वृक्षैरलंकृता। कारितं।
(२८) लोलिकेनैतत् सप्तायतन संयुतं (तम्) ॥ ८६ ( ८७ ) ॥ श्री मन्मां (न्मा ) [ थु ] रसिं (सं) घेभूद्गुणभद्रेण महामुनि [:] कृता प्रस (श) स्तिरेषाश्च (च) कवि [क] / [वि] भूषणा (णम्) ॥८७(८८।। नैगमान्वय कायस्थ छीतगस्य च सूनुना। लिखिता केस (श) वेनेदं (यं) मुक्ताफलमिव (वो) व (ज्ज्व) ला ॥८८(८९)। हरसिग सूत्रधाराय तत्पुत्रो पाल्हणो भुवि । तदंगजेमाहडेनापि निर्मापित जिनमंदिरं (रम्) ॥ ८९ (९०) ॥ नानिगः (ग) पुत्र गोविंद पालणसुतदेल्हणी। उत्कीर्णाप्रस (श) स्तिरेषा च कीर्तिस्तंभं ( भः) प्रतिष्ठितं ( ) ॥ ९० (९१) ॥ प्रसिद्धि मगमद्देवः काले विक्रमभास्वतः। षद्धिं (डिव) स (श) द्वादशशते फाल्गुने कृष्णपक्षके ॥९१ (९२) ॥
(२२) [४] तीयायां तिथौ वारे गुरु (रौ) स्ता (ता) रे च हस्तके। धृतिनामनि योगे च करणे तैतिले तथा ॥९ [२] (९३)॥ [सं] वत् १२२६ फाल्गुन वदि ३ [1] कांवारेवणाग्राम