________________
७६
भारतके दिगम्बर जैन तीर्थ पुरतः स्थितं सः ॥५२॥ उवाच कस्त्वं किमिहाभ्युपेतः कुतः स तं प्राह फणीस्व (श्व ) रोहं (हम् )। पातालमूलात्तव देशनाय [श्री ] पार्श्वनाथ स्वयमेष्यतीह ।।५३।। प्रातस्तेन समुत्थाय न कं ( किं) चन विवेचितं ( तम् ) । स्वप्नस्यांतम्मनोभावा यतो वातादि दूषिताः ॥५४॥ लोला
(१९) क [स्य] प्रियास्तिश्रो ( स्रो) व (ब) भूवुमनसः प्रियाः॥ (।) ललिता कमलश्रीश्च लक्ष्मी लक्ष्मी सनाभयः ॥५५॥ ततः स भक्तां ललितां व (ब) भाषे गत्वा प्रियां तस्य निसि (शि ) प्रसुप्तां (प्ताम्) [1] शृणुष्वभद्रे धरणोहमेहि श्री [ पार्श्वनाथं ] [ खलु द ] र्शयामि ॥५६।। तया स चोक्तो [ म]~-~----~य [त्व ( त्वं ) न ( न ) हि ] सत्यमेतत् । श्री पार्श्वनाथस्य समु द्धृति स प्रासादमा च करिष्यतोह ।।५७|| गत्वा पुनर्लोलिक मेवमूचे भो भक्त शक्तानुगतातिरक्त । देवे धने धर्मविधौ जिनोष्टी श्रीरेवतीतोरमिहाप पार्श्वः ॥५८।। समुद्धरेनं कुर ( रु ) धर्मकार्य त्वं कारय श्रीजिनचै
(२०) त्य गेहं । येनाप्स्यसि श्रीकुलकीर्तिपुत्रपौत्रोरुसंतानसुखादिवृद्धि ( द्धिम् ) ॥५९॥ त । दे][त.द्धी ] माख्यं ब (व) न मिह निवासो जिनपतेस्त एते ग्रावाणाः ( णः) शठकमठ गगनतः । सधा ( दा ) रा [ मः ] [ शश्वत्स ] दुपचयतः कुंडसरित (तो) स्तदत्रैतत् स्थानं -~-[नि ] गमं प्राय परमं ( मम् ) ॥६०॥ अत्रास्त्युत्तम मुत्तमादि (द्रि ) सिष ( शिख ) रं साद्धं (धि ) ष्ठ मंचोच्छितं । तीथं श्रीवरलाइकात्र परमं देवोति मुक्ता भिधः । सत्यश्चात्र घटेस्व (श्व ) रः सुरनतो देवः कुमारे स्व ( श्व ) रः सौभाग्येस्व (श्व) रदक्षिणेस्व (श्व ) र सुरो माक्कडरिच्छे स्व (श्व ) रौ॥६१॥ सत्योंबरेस्व ( श्व ) रो देवो ब्रह्ममा स्व ( श्व ) रा वपि । कुटि
(२१) लेशः कर्क रेशो यत्रास्ति कपिलेस्व ( श्व ) रः ॥६२।। महानाल महाका [ लभ ] रथेस्व (श्व ) रसंज्ञकाः । श्री त्रिपुष्करतां प्राप्ता [ : संति ] त्रिभुवनाच्चिताः ॥३३॥ क ( की) त्तिनाथं (थ) च (श्च) [ के ] [ दारः].... ..............मिस्वामिनः [1] संगमीसः ( मेशः ) पुटीस (श) श्च मुखेस्व (श्व ) र [वटे] स्व (श्व) राः।।।६४॥ नित्यप्रमोदितो देवो सिद्धेस्व (श्व) र गया ( ये ) वु ( श्व ) राः [1] गंगाभेद श्च ] सोमी ( मे ) शः गङ्ग (ङ्गा ) नाथ त्रिपुरांतकाः ॥ ६४ (६५) ।। संस्नात्री कोटिलिगानां यत्रास्ति कुटिला ना (न) दी। स्वर्णजालेस्व (श्व) रो देवः समं कपिल धारयाः ॥ ६५ (६६) ॥ नाल्प मृत्युन वा रोगा न दुर्भिक्षमवर्षणं (णम् ) । यत्रदेवप्रभावेन कलि
(२२) पंक प्रधर्षणं (णम् ) ॥६६ (६७) ।। षण्मासे जायते यत्र शिवलिंगं स्वयंभुवं (वम् )। तत्र कोटीस्व (श्व) रे तीर्थे का श्लाघा क्रियते मया ।। ६७ (६८) ॥ इत्येवं ज~-~
--------------------: कृत्वावतारक्रियां (याम् ) । कर्ता पाश्वजिनेस्व (श्व) रोत्र कृपया सोथाद्य वासः पतेः शक्ते 3 (. ) क्रियिक [:] श्रियस्त्रिभुवनप्राणि प्रबोधं प्रभुः ॥ ६८ (६९) ॥ इत्याकर्ण्य वचो विभाव्य मनसा तस्योरगस्वामिनः स प्रातः प्रतिवु (बु) ध्य पार्व (श्व) मभितः क्षोणी विदार्य क्षणात् तावत्तत्र विभुं ददर्श सहसा निःप्राकृताकारिणं कुंडाभ्यगत एव धाम दधतं स्वायंभुवं श्रीश्रितं ( तम् ) ॥६९ (७०) ।
(२३) नाशी (सी) द्यत्र जिनेन्द्रपादनमनं नो धर्मकर्जिनं न स्नान न विलेपनं न च तपो ध्यानं न दानार्चनं (नम्) नो वा सन्मुनिदर्शनं [न][~----~--~-] [द्यतन्निखिलं बभूव सदनं]--~--~-[॥७० (७१)] || तत्कुंड मध्यादथ निजंगाम श्रीसीयकस्यागमनेन पना। श्री क्षेत्रपालस्तदथांबि (बि) का च [श्री ज्वा ] लिनी श्रीधरणोरगेंद्रः ॥ ७१ (७२) ॥ यदावतारमकार्षीदत्र पार्वजिनेस्व (श्व) रः [I] तदा नागहदे