________________
राजस्थानके दिगम्बर जैन तीर्थ सुवृत (त्तः) । प्राग्वाट वंशोऽस्ति ब(ब)भूव तस्मिन्मुक्तोपमो वैश्रवणाभिधानः ॥३१॥ तडागपत्तने येन कारित।
(१३) जिनमंदिरं (रम्)। [ तीर्वा] भ्रांत्वा यस (श) स्तत्वमेकत्र स्थिरतां गतां (तम्) ॥३२॥ योऽचीकरच्चंद्रसु (शु) रि (चि) प्रभाणि व्यारकादौ जिनमंदिराणि । कीर्तिद्रुमारामसमृद्धिहेतोविभांतिकंदाइव यान्यमंदाः ॥३३॥ कल्लोलमांसलितकीर्ति शुद्धा (धा) समुद्रः । सदु (बु) द्धिवं (ब) धुरवधूधु (ध) रणे ध [री (रे) शः । ] [भू] [त] पोकार करण प्रगुणांतरात्मा श्री चच्चुलस्वतनयः [ -] पदेऽभूत् ॥३४॥ शुभंकरस्तस्य सुतोजनिष्ट शिष्टमंहिष्ठः परिकीयंकीत्तिः।। (1) श्रीजासटोसूत तदगजन्मा यदंग जन्मा खलु पुण्यरासि (शि) ।।३५।। मंदिरं वर्द्ध
(१४) मानस्य श्रीनाराणकसंस्थितं (तम्) भाति यत्कारितंस्वीयपुण्यस्कंधमिवोज्व (ज्ज्व) लं (लम्) ॥३६।। चत्वारश्चतुराचाराः पुत्राः पात्रं शुभश्रियः। अमुष्यामुष्यधर्माणोव (व) भूबुर्भार्ज (N) योद्धयोः ॥३७॥ एकस्यांद्वावजायेतां श्रीमदाम्वटपद्मटी। अपरस्यां सातो जातोश्री मल्ल] क्ष्मटदेसली ॥३८॥ पाकाणां नखरे वीरवेश्मकारणपाटवं ( वम् )। प्रकटितं स्वीयवित्तेन घा (धा) नु(तु) नेव महीतलं ( लम् ) ॥३९॥ पुत्रौ पवित्रो गुणरत्नपात्रो विशुद्धगात्री समसी ( शी ) ल सत्त्यो (त्यौ) [1] व (ब) भूवतुल्लक्ष्मटकस्य जैत्री मुनींदुरामेंद्रभिद्धी (धौ) प्रस (श) स्तौ (स्तो) ॥४०॥
(१५) षट्वं ( ट्खं ) डागमबद्ध सौहृदभराःषड्जीवरक्षेश्वराः षट्भे (ड्भे) देंद्रियवस्य (श्य। तापरिकराःषट्कम्मंकृ-( क्लु) प्तादराः [1] षट्षं (खं ) डावनिकीर्तिपालनपराः ष (षा) ट् गु (ड् गु ) ण्यचिंताकराः षट्ट ( दृ ) ष्ट्यंबु (बु) ज भास्करा [:] समभवः षट्दे (ड् दे) शलस्यांगजाः ॥४१॥ श्रेष्टी (ष्ठी ) दुद्यकनाथकः प्रथमकः श्री मोसलो वीगडिवस्पर्श इतोपि सीयकवरः श्रीराहको नामतः एते तु क्रमतो जिनक्रमयुगांभोजक गोपमा मान्या राजशतैव्वंदान्यमतयोः राजति जंवू बू ) त्सवाः ।।४२।। हम्यं श्री वर्धमानस्याजयमेरोविभूषणं ( णम् ) [1] कारितं यैम्महाभागैव्वि
(१६) मानमिव नाकिनां (नाम् ) ॥४३॥ तेषामंतः श्रियः पात्रं [सीय ] कः श्रेष्टि (ष्ठि ) भूषणं ( णम् ) । मंडलकर महादुग्गं भूषयामास भूतिना ॥४४॥ यो न्यायांकुरसेचनेकजलदः कीर्ति (र्ते। निधानं परं । सौजन्यांबु (बु) जिनोविकासनरविः पापाद्रि भेदे पविः [1] कारुण्यामृत वारिधेविलसने राकाश [ सं ] (शां) को [प] मो नित्यं साधुजनोपकारकरणव्यापार व (ब) द्धादरः ॥४५।। येनाकारि जितारिनेमि भवनं देवाद्रिश्रृंगोद्धरं चंचत्कांचनचारुदंडकलसश्रेणीप्रभाभास्वरं (रम् )। खेलत्खेचर सुन्दरीश्रमभरं भंजद्ध्वजोद्वीजनैर्द्धत्तेष्टापदशैलसुं (शृं) गजिनभृत्प्रोद्दामसमश्रियं (यम् ) ॥४६॥ श्री सीयकस्यभार्ये द्वे ।
(१७) सौ नागश्रीमामटाभिघे (धे ) । आद्यायास्तुन (त्र) यः पुत्रा द्वितीयायाःसुतद्वयं (यम् ) ॥४७|| पंचाचारपरायणात्ममतयः। पंचांग मंत्रोज्व (ज्ज्व) लाः। पंचज्ञानविचारणा सुचतुराः। पंचेंद्रियार्थोज्जयाः। श्रीमत्पंचगुरुप्रणाममनसः पंचाणुशुद्धव्रताः। पंचैते तनयाः गृह [ी तवि ] नयाः श्रोसीयकश्रेष्ठिनः ॥४८|| आद्य [ : ] श्रीनागदेवोऽभूल्लोलाकश्चोज्व (ज्ज्व ) लस्तथा। महीधरो देवधरो द्वावेतान्य मातृजौ ॥४९॥ उज्व (ज्ज्व ) लस्यांग जन्मानी श्रीम [ दु] ल्लभलक्ष्मणौ । अभूतां भवनोद्भासियसो (शो ) दुर्लभ लक्ष्मणौ ॥५०॥ गांभीर्य जलधेःस्थिरत्व मचलात्तेज
(१८) स्विता ( तां ) भास्वतः। सौम्यं चंद्रमसःसु (शु ) चित्वममरश्रो (स्रो ) तस्विनीतः परं ( रम् ) [1] एकैकं परिगृह्य विस्व (श्व) विदि [तो] यो वेधसा सादरं मन्ये वी ( बी ) ज कृते कृतः सुकृतिना सः लोल्लकश्रेष्टि (ष्ठि ) नः ॥५१॥ अथागमन्म [ दिरमे ] षकीर्तेः श्री वि [ ध्यव ] ल्ली धनधान्यब ( व ) ल्ली (ल्लीम् ) । तत्रालु [ लोचेह्याभि ] [ तल्प सुप्तः ] कंचिन्नरेसं (शं)