________________
७४
भारतके दिगम्बर जैन तीर्थ श्रेयः श्रियां संसृतिः देयान्मेभवसंभृतिः शिव [ म ] ति जेने चतुध्विंस (श ) तिः ॥ ९॥ श्री चाहमानक्षितिराजवंशः पौर्वोप्यपूर्वो नि ( न ) जडावनद्धः । भिन्नो न चां
(६) [ गो] [ न च ] रंध्रयुक्तो नो निः फल: सारयुतो नतो नो ॥१०॥ लावण्यनिम्मलमहोज्व (ज्ज्व) लितांगयष्टिरच्छोच्छलच्छुचि पयः परिधान धा [त्री] [। उत्तुं ] ग पव्वंतपयोधरभारभुग्ना शाकंभ [ रा ] जनि जनीव ततोपि विष्णोः ।। ११ ॥ विप्रः श्रीवत्सगोत्रेभूदहिच्छ [व] पुरे पुरा। सामंतोनंतसामन्तः पूर्णतल्ले (ल्लो ) नृपस्ततः ॥१२॥ तस्माच्छीजयराज विग्रहनृपो श्रीचन्द्रगोपेन्द्रको तस्मादु [ल्लं ] भगूवको शशि
(७) नृपो गूवाक सच्चंदनी [1] श्री मदुप्पयराज विध्यनपती श्रीसिंहराव्वि (ड्वि) ग्रहो। श्रीमद्दुर्लभ गुंदुवाक्पतिनृपाः श्रीवीर्यरामोऽनुजः ॥१३॥ [ चामुंड ] ऽवनिपे (पो ) ऽति (थ) श्च राणकवरः श्रीसिंघटो दूसलस्तभ्राताथ ततोपि वीसलनृपः श्री राजदेवी प्रियः [1] पृथ्वीराजनृपोथ तत्तनुभू ( भ ) वो रासल्लदेवीविभुस्तत्पुत्रो जयदेव इत्यवनिपः सोमल्लदेवीपतिः ॥ १४ ॥ हत्वा चच्चिगसिंधलाभिधयसो (शो) राजादि वीरत्रयं ।
(८) क्षिप्रं क्रूरकृतांतवक्त्रकुहरे श्रीमार्गदुद्दी ( ) न्वितं ( तम् ) । श्रीमत्सो (ल्ल ) ण दण्डनायकवरः संग्रामरंगांगणे जीवने ( वन्ने ) व नियंत्रितः करभके येन --- [क्षि ] सात् ।। १५ ।। अर्णोराजोस्य सूनुर्धतहृदय हरिः सत्ववांशि (वाञ्छि)ष्ट सीमो गांभीर्यौदार्यब (व) यः समभवद [ चि ] रालध्व (ल्लब्ध ) मध्यो न दीनः। तच्चित्रं जं न ( यन्न ) जाद्य ( ड्य ) स्थितिरवृत महापंकहेतुन्न मथ्या न श्रीमुक्तो न दोषाकररचितरतिर्न द्विजह्वाधिसेव्यः ।। १६ ।। यद्राज्यं ।
(९) यद्राज्यं कुशवारणं प्रतिकृतं राजांकुशेन स्वयं । येनात्रैव नु चित्रमेतत्पुनर्मन्यामहे तं प्रति । तच्चित्रं प्रतिभासते सुकृतिना निर्वाणनारायणन्यक्काराचरणेन भंगकरणं श्रीदेवराज प्रति ॥१७॥ कुवलय विकासकर्ता विग्रहराजोजनि (नी) [स्तु (ति) ] नो चित्रं (त्रम्) तत्तनयस्तच्चित्रं य [न्न ] जडक्षीण सकलंकः ।। १८ ।। भादानत्वं चक्रे भादानपतेः परस्य भादानः [।] यस्य दधत्करवाल: करतलाकलितः।
(१०) करतलाकलितः ॥१९॥ कृतांतपथ सज्जोभूत्सज्जनो सज्जनो भुवः। वैकुतं कुतंपालोगा [द्यत] वै कुं [त] पालकः ॥२०॥ जावालिपुरं ज्वाला (पु] रं कृता पल्लिकापि पल्लीव । न द्व (ड्वि) लतुल्यं रोषान्नदू (६ ) ल येन सौ (शौ) र्येण ।।२१।। प्रतोल्यां च बलभ्यां च येन विश्रामितं यशः। ढिल्लिकाग्रहणधेत माशिकालाभ लंभितं (तम्) ॥२२॥ तज्ज्येष्ठ भ्रातृपुत्रोऽभूत्पृथ्वीराजः पृथूपमः । तस्मादज्जितहेमांगो हेमपर्वतदानतः ॥२३॥ अतिधर्मरतेना
" (११) पि पाश्र्वनाथ स्वयंभुवे । दत्तं मोराझरी ग्राम भुक्तिमुक्तिश्च हेतुना ॥१४॥ स्वर्णादिदाननिवहैदशभिर्महद्भिस्तोलानरैन्नंगरदानचयैश्च विप्राः। येनाच्चिताश्चतुरभूपतिवस्तुपालमाक्रम्य चारुमनसिद्धिकरी गृहीतः ॥२५॥ सोमेश्वराल्लध्व (ब्ध) राज्यस्ततः सोमेस्व ( श्व ) रो नृपः [1] सोमेस्व (श्व) र नतो यस्माज्जनः सोमेस्व (श्व) रो भवत् ॥२६॥ प्रतापलंकेस्व (श्व) र इत्यभिख्यां यः प्राप्तवान् प्रौढ़ पृथु प्रतापः [1] यस्याभिमुख्ये वरवैरिमुख्याः केचिन्मृता केचिदभिद्रुताश्च ॥२७॥ येन श्री
(१२ ) पार्श्वनाथाय रेवातीरे स्वयंभुवे । सा (शा) सने रेवणाग्राम दत्तं स्वर्गाय कांक्षया ॥२८॥छ।। अथ कारापक वंशानुक्रमः ।। तीर्थे श्रीनेमिनाथश्च राज्ये नारायणस्य च । अंभोधिमथनाद्देव व (ब) लिभिर्व (ब्ब) लशालिभिः ॥२९॥ निर्गतः प्रवरो वंशो (दे) व वृंदैः समाश्रितः । श्रीमालपत्तने स्थाने स्थापितः शतमन्युना ॥३०॥ श्रीमालशैलप्रवरावचूलः प (पू) र्वोत्तरसत्वगुरुः