________________
७८
भारतके दिगम्बर जैन तीर्थ योरतंराले गुहिल पु (पु) त्र रा० दाधरमहं घणसी (सिं) हाभ्यां दत्त (त्ता) क्षेत्र डोहली १ [। खदूंवराग्राम वास्तव्य-गौड सोनिगवासुदेवाभ्यांदत्त ( ता ) डोहलिका १ [1] आंतरी प्रतिगणके रायताग्रामीय महं (ह) तमलोंबडिपोपलिभ्यां दत्त (ता) क्षेत्र डोहलिका १ [1] बडौवा ग्रामवास्तव्य पारिग्रही आल्हणेन दत्त (त्ता) क्षेत्र डोहलिका [1] लघुवीझोलीग्रामसंगुहिलपुत्र रा० व्याहरूमहं (ह) त्तममाहवा
___ (३०) [ भ्यां द ] त्त (त्ता ) क्षे [ २ ] डोहलिका १ [1] व (ब) हुभिवंसुद्धा (धा) भुक्ता राजभिर्भरतादय (दिभिः) । यस्य यस्य [य] दा भूमो तस्य तस्य तदा फलं (लम्) ॥छ।' दूसरा शिलालेख
दायीं ओरके मानस्तम्भपर उत्कीर्ण द्वितीय शिलालेख इस भांति है
श्री गुरुभ्यो नमः । श्रीमत्परमगंभीरं स्याद्वादमोघलांछनं । जीयात्त्रैलोक्यनाथस्य शासनं जिनशासनं ॥१॥ श्रीबलात्कारगणे । सरस्वतीगच्छे श्री महि (मूल) संघे कुन्दकुन्दाचार्यान्वये भट्टारक श्रीवसंतकीर्तिदेवास्तत्पट्टे भट्टारक श्रीविशालकीर्तिदेवास्तत्पट्टे भट्टारक श्रीदमनकीर्ति देवास्तत्पट्टे भट्टारक श्रीधर्मचन्द्रदेवास्तत्पट्टे भट्टारक श्रीरत्नकीर्तिदेवास्तत्पट्टे भट्टारक श्रीप्रभाचन्द्रदेवास्तत्पट्टे भट्टारक श्रीपद्मनंदिदेवास्तत्पट्टे भट्टारक श्री शुभचन्द्रदेवाः कस्य तीर्थंकरस्येव महिमाभुवनातिगः। रत्नकोतियतिस्तुत्यः स न केषाम्... ॥१॥ अहंकार स्फारो भवदमित वे.."विबुधोलसत्क्लांतश्रेणी क्षपण निधनोक्ति द्युतिचुरः । अधीती जैनेन्द्रे जनि रजनिनाथ प्रतिनिधिः प्रभाचन्द्रः सांद्रोदयशमितताय व्यतिकराः ॥२॥ श्रीमत्प्रभाचन्द्र मुनीन्द्र पट्टे लब्ध प्रतिष्ठा प्रतिभागरिष्ठः विशुद्धसिद्धांतरहस्यरत्न रत्नाकरो नंदतु पद्मनंदि ॥३॥ पद्मनंदि मुने पट्टे शुभचन्द्रो यतीश्वरः । तर्कादिक विद्यासु [पदं] धारोस्ति साम्प्रतं ॥४॥ पट्टे श्री यति पद्मनंदि विदुषश्च चारित्रचूडामणिः सप्रास्या"कैरव कुलं तुष्टि परां नीतिवान् । वाणी लब्ध"वः प्रसादमहिमा श्रीमच्छुभे दुर्गुणी मिथ्याध्वांत विनाशनैक सूकरः सः''च चिन्तामणिः ॥"|| आर्या वाई लोकसिरी, विनयसिरि तस्याः शिक्षणो वाई चारित्रसिरि। वाई चारित्रकी शिक्षणी वाई आगमसिरि वाईश्चरि"......." तस्या इयं निषेधिका आचन्द्र तारकाक्षयं ॥ संवत् १४८३ वर्षे फाल्गुन सुदि ३ गुरौ। निषेधिका जैन आर्या वाई आगम श्री शुभमस्तु । तीसरा शिलालेख
बायीं ओरके मानस्तम्भपर उत्कीर्ण शिलालेख इस भांति है
ॐ अर्हद्भयो नमः । स्वायंभुव चिदानन्दं स्वभावे शाश्वतोदयम् । धामध्वस्ततमस्तोम ममेयं महिम स्तुमः ॥१॥ ध्रौव्योपेतमपि व्ययोदययुतं स्वात्म क्रम...'लोक व्यापि परं यदेकमपि चानेकं च सूक्ष्मं महत् । श्री चन्दामृतपूर पूर्णमपि यच्छून्यं स्वसंवेदनम् । ज्ञानाद्गम्यमगम्यमप्यभिमत प्राप्त्यै स्तुवे ब्रह्मतात् ॥२॥ त्वमर्क सोमोवृत [भूत] लेस्मिन् घनान मूर्तिः किमु विश्वरूपः । स्रष्टा विशिष्टार्थ विभेद दक्षः स पार्श्वनाथस्तनुतां श्रियं वः ॥३॥ श्रीपार्श्वनाथ क्रियतां श्रियं वो जगत्त्रयी नन्दितपादपद्मः । विलोकिता येन पदार्थ सार्थः निजेन सज्ञानविलोचनेन ॥४॥ सद्वृत्ताः खल यत्र लोकमहिता मका भवन्ति थियो रमाना ा भवन्ति श्रियोः रत्नानामपि भद्रये सूकृतिनो यं सर्वदोपासते । सद्ध
Ta पूर पुष्टसुमनस्याद्वादचन्द्रोदयाः कांक्षी सोन्नसनातनो विजयते श्रीमूलसंघोदधिः ॥५।। श्रीगौतमस्यादि
१. एपिग्राफिका इंडिका भाग २६, पृ. १०२ ।