________________
१३-].
सम्यग्दर्शनस्य दश भेदाः
मार्गश्रद्धानमाहुः पुरुषवरपुराणोपदेशोप जाता या सज्ञानागमाधिप्रसुतिभिरुपदेशादिरादेशि दृष्टिः ॥१२॥ आकर्ष्याचारसूत्र मुनिचरणविधेः सूचनं श्रद्दधानः ' सूक्तासौ सूत्रदृष्टि१रधिगमगतेरर्थतार्थस्य बीजैः । कैश्चिज्जातोपलब्धेरसमशमवशाब्दीजदृष्टिः पदार्थान्
संक्षेपेणैव बुद्ध्वा रुचिमुपगतवान् साधु संक्षेपदृष्टिः ॥१३॥ तथा मार्गश्रद्धानमाहुः विरुचितम् । किं कुर्वन् । श्रद्दधत् प्रतीति कुर्वन् । कम अमृतपथं मोक्षपथम् । किविशिष्टम् शिवम् अनन्तसुखहेतुम् अबाध्यमानतया वा प्रशस्तम् । तथा त्यक्त ग्रन्थमः ञ्च निर्ग्रन्थताल्क्ष गम् । कुतः श्रद्दधत प्रतोति कुर्वन् । मोहशान्ते: दर्शनमोहोपशमादेः । एतच्च प्रामुत्तरत्र च संबन्धनीयम् । पुरुषेत्यादि । पुरुषवस: त्रिषष्टिशलाकापुरुषाः तेषां पुराणानि तदुपदेशाज्जांता प्रयमानुयोगपरिज्ञानात् उत्पन्नत्यर्थः । संज्ञाने त्यादि । सम चीनं ज्ञानं यस्यासौ संज्ञान: स चासौ आगमश्च स एव अधिः तत्र प्रवृतिभिः प्रवीण गगधरदेवादिभिस्तस्य वा प्रसूतिः प्रसरग यभ्यस्तीर्थ करेभ्यस्तैः। उपदेशादिदृष्टिः उपदेशशब्द: आदौ यस्य दृष्टे: उपदेशदृष्टिः इत्यर्थः । आदेशि उपदिष्टा ॥१२॥ आकयेत्यादि । मनिचरणविधैः मुनीनां चरणं चारित्रं तस्य विधेः प्रकारस्य करणस्य वा । सूचनं प्रतिपादकम् । श्रद्दधानः श्रद्धानं परिगत: । प्रतिपत्ति दवृत्त्या शक्त्या (सूक्तासौ। शोभना सा सूत्रदृष्टि: उक्ता । दुरविग नेत्यादि । जातोरलब्धे. पञ्चसंग्रहादिकरणानुयोगपरिज्ञानवतो भव्यस्य । कैः कृत्वा जातोपलब्धः। बीज: बीजपदैः कैश्चिद्विवक्षितैः । कस्य बीजपदैः । अथमार्थस्य जीवाद्यसं वातस्य । कथंभूतस्य । दुरधिगमगतेः अतिसूक्ष्मादिरूपतया दूरधिगमा महता कष्टेन प्राप्या संवेद्य वा मति: प्रतिपत्तियंस्य । असमशमवशात् अद्वितीयदर्शनमोहरेपसमवशात् ।
मार्गका श्रद्धान होता है उसे मार्गसम्यग्दर्शन कहते हैं। त्रेसठ शलाकापुरुषोंके पुराण (वृत्तान्त) के उपदेशसे जो सम्यग्दर्शन (तत्त्वश्रद्धान) उत्पन्न होता है उसे सम्यग्ज्ञानको उत्पन्न करनेवाले आगमरूप समुद्रमें प्रवीण गणधर देवादिने उपदेशसम्यग्दर्शन कहा है ॥१२॥ मुनिके चरित्र (सकलचरित्र) के अनुष्ठानको सूचित करनेवाले आचारसूत्रको सुनकर जो तत्त्वश्रद्धान होता है उसे उत्तम सूत्रसम्यग्दर्शन कहा गया है । जिन जीवादि पदार्थोके समूहका अथवा गणितादि विषयोंका