________________
आप्तस्य सर्वसुखप्रदत्वम् सर्वः प्रेप्सति सत्सुखाप्तिमचिरात् सा सर्वकर्मक्षयात् सद्वृतात् स च तच्च बोधनियतं सोऽप्यागमात् स श्रुतेः। सा चाप्तात् स च सर्वदोषरहितो रागादयस्तेऽप्यतः
तं युक्त्या सुविचार्य सर्वसुखदं सन्तः श्रयन्तु श्रिये ॥९॥ कश्चित्समाश्रयणीय: तन्मूलकारणत्वात् तत्प्राप्ते: । एतदेवाह- सर्व इत्यादि । प्रेप्सति प्रकर्षेण दाञ्छति । काम् । सत्सुखाप्ति मोक्षसुखाप्तिम् । अचिरात् संक्षेपेण । सद्वृत्तात् सम्यक्चारित्रात् । तच्च बोधनियतं ज्ञानायत्तम् । स श्रुते: स आगमः श्रुतेः आकर्णनात् । आकर्ण्यमानो हि आगमः कार्यकारी भवति सद्व्यवहारं च भजते । सा चाप्तात् । स च सर्वदोषरहितः । सर्वे दोषा रागादयोऽष्टादश- क्षुधा तृषा भयं द्वेषो रागो मोहश्च चिन्तनम् । जरा रुजा च मृत्युश्च खेद: स्वेदो मदो रतिः ॥ विस्मगे जननं निद्रा विषादोऽष्टादश ध्रुवा: । त्रिजगत्सर्वभूतानां दोषाः साधारणा इमे ॥ एतैर्दोषविनिर्मुक्तः सोऽयमाप्तो निरञ्जन: ।' इत्यभिधानात् । अतः यतः परम्परया सत्सुखाप्तेराप्तो मूलमतः । तम् इत्यंभूतम् आप्तम् । युक्त्या प्रमाणोसत्त्या। सुविचार्य जिन-सुगत-ईश्वर-ब्रह्म-कपिलेषु आप्तत्वेन परिकल्पितेषु मध्ये क एवंविधगुणसंपनो घटते इति निपुणरूपतया परीक्ष्य ।
इच्छा करते हैं, वह सुखको प्राप्ति समस्त कर्मोका क्षय हो जानेपर होती है, वह कर्मोका क्षय भी सम्यक् चारित्रके निमित्तसे होता है, वह सम्यक्चारित्र भी सम्यग्ज्ञानके अधीन है, वह सम्यग्ज्ञान भी आगमसे प्राप्त होता है, वह आगम भी द्वादशांगरूप श्रुतके सुननेसे होता है, वह द्वादशांग श्रुत भी आप्तसे आविर्भूत होता है, आप्त भी वही हो सकता है जो समस्त दोषोंसे रहित है, तथा वे दोष भी रागादिस्वरूप हैं। इसलिये सुखके मूल कारणभूत आप्तका (देवका) युक्ति (परीक्षा) पूर्वक विचार करके सज्जन मनुष्य बाह्य एवं अभ्यन्तर लक्ष्मीको प्राप्त करनेके लिये सम्पूर्ण सुख देनेवाले उसी आप्तका आश्रय करें ॥ विशेषार्थ-यहां यह बतलाया है कि क्षुधा-तृषा आदि अठारह दोषोंसे रहित आप्तकी दिव्यध्वनिको सुनकर गणधरोंके द्वारा द्वादशांग श्रुतकी रचना की जाती है । उसको सुनकर आरातीय आचार्य आगमका प्रणयन करते हैं जिसके कि अभ्याससे साधारण