________________
118
अन्तर्द्वन्द्वों के पार
(4) विज्झायलग्गे, पविभासमाणं,
सिंहाणि सव्व-सुचेदियाणं। तिलोय - संतोलय - पुण्णचंद,
तं गोमटेसं पणमामि णिच्चं ॥
(5) लयासमक्कत - महासरीरं,
भव्वावलोलद्ध-सुकप्परुक्खं । देविदविदच्चिय पायपोम्म,
तं गोमटेसं पणमामि णिच्चं ॥
(6)
दियंबरो यो ण च भीइजुत्तो,
चॉबरे सत्तमणो विसुद्धो। सप्पादि-जंतुप्फुसदो ण कंपो,
तं गोमटेसं पणमामि णिच्चं॥
(7) आसांण ये पेक्खदि सच्छदिट्ठि,
सोक्खे ण बंछा हयदोसमूलं । विरागभावं भरहे विसल्लं,
तं गोमटेसं पणमामि णिचं ॥
(8) उपाहिमुत्तं घण-धाम-वज्जियं,
सुसम्मजुत्तं मय-मोहहारयं । वस्सेय पज्जतमुवास-जुत्तं,
तं गोमटेसं पणमामि णिच्चं॥