________________
आचार्य श्री नेमिचन्द्र सिद्धान्तचक्रवर्ती विचरित
गोमटेस - बुदि
(1)
विसट्ट - कंदोट्ट - दलाणुयारं,
सुलोयणं चंद- समाज - तुण्डं ।
घोणाजियं चम्पय- पुप्फसोहं,
तं गोमटेसं पणमामि णिच्वं ॥
(2)
अच्छाय सच्छं जलकंत-गंड,
आबाहु- दोलंत सुकण्णपासं । इंद- सुण्डुज्जल- बाहुदण्ड, तं गोमटेसं पणमामि णिच्चं ॥
(3)
सुकण्ठ-सोहा-जियदिवसोक्खं, हिमालयुद्दाम-विसाल-कंबं । सुपेक्ख- णिज्जायल - सुट्ठमज्झं,
तं गोमटेसं पणमामि णिच्वं ॥