________________
कृतियां ]
यथा - गद्यकाव्य में अनुप्रास की छटा निराली ही है "मेषइवा निमेषोन्मेषितचक्षु ।" ( श्रात्मख्याति गा. ८ की टीका ) "एबोद्यदमंदानंदमयाश्रुजल झलल्लोचनपात्रस्तत्प्रतिपद्यत" ।
(वही, गा. = की टीका)
सतत भवन्ति ।"
"विघटितघनघटनो दिगाभोग इव निरर्गलप्रसरः । "
(वही, गा. ७४ की टीका) "यथा वर्णादयो भावाः क्रमेण भाविताविर्भाव तिरोभावाभिस्तामिस्ताभिव्यक्तिभिः पुद्गलद्रव्यमनुगच्छन्तः पुद्गलस्य वर्णादि तादात्म्यं प्रथयन्ति ।” (वही, गा. ६२ टीका ) “यथोत्तरंग निस्त रंगावस्थयोः समीरसंचरणासंचरण निमित्तयोरपि समीरपारावारयोग्य प्यिव्यापकभावाभावात्कर्तृ कर्मत्वासिद्धी' भाव्यभावक भावाभावात्परभावस्य । " (वही, गा. ८३ टीका) "घोरघनघाताभिघातपरम्परास्थानीयं शरीरगतसुखदुखं न स्यात् । (प्रवचनसार गा. २० की त. प्र. टीका) “प्रभाकरः प्रभतप्रभाभारभास्वर स्वरूप विकस्वरप्रकाशशालितयातेजः । "
समुपचीयमान महामोहमलमलीमसमानसतया
(वही, गा. ६८ टीका ) नित्यमज्ञानिनो (वही, गा. २.७१ टीका)
पाकाव्य में भी अनुप्रास का प्रयोग देखिये भूतं भांतमभूतमेव रभासान्निभिद्य बंध सुधी द्यन्तः किल कोऽप्यहो कलयति व्याहृत्य मोहं हठात् । "निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विन्दति । " "दुराखदचरित्रवैभववलाच्चं च चिचदचिर्मयों । विदन्ति स्वरसाभिषिक्त भुवनां ज्ञानस्य संचेतनाम् ।। "उन्मुक्तमुन्मोच्यमशेषतस्तत्, तथात्तमादेयमशेषतस्तत् । यदात्मनः संहत सशक्तेः पूर्णस्य संधारणमात्मनीह || (वही, क्र. २३६) ! "हेलोलुप्तमहामोहत मस्तोमं जयत्यदः । प्रकाशयज्जगत्तत्वमनेकान्तमयं महः || ” ( प्रवचनसार त. प्र. पद्य क्र. २ )
(वही, क्र. २२३)
-
[ ४०७
गद्यकाव्य में उपमा विधान भी मनोरम है - यथा "गौरिव बाह्यमानस्य ः "
( कलश क्र. १२) (वही, ऋ. १५६ )
( श्रात्मख्याति टी. गा. ४)