________________
व्यक्तित्व तथा प्रभाव ]
५. “यथा खलु विसिनापत्रस्य सलिलनिमग्नस्य... बद्धस्पष्टत्वं ...... |
यथा च मृत्तिकायाः करक करीरकर्करीकपालादिषयर्षिणानुभूयमानसायामन्यत्वं ....... । यथा च वारिधवृद्धिहानिपर्यायेणानभूयमानतायामनियतत्त्वं..... । यथा च कांचनस्य स्निग्धपीतगुरुत्वादि पर्यायेणानभूयमानतायां विशेषत्व...... | यथा चापा सप्ताचिः प्रत्ययोष्ण समाहितत्व पर्यायेणानुभूयमानतायां संयुक्तत्वं ... ...... । {अमृतचन्द्राचार्य' 'द्रव्यकमनोकर्मभ्यामसंस्पृष्टं जले विसिनीपत्रवत् । अनन्य नरनारकादिपर्यायेषु द्रव्यरूपेण तमेव स्थासकोशकुशूल घटादिपर्यायेषु मृत्तिकाद्रव्यचत् । नियत भवस्थितं निस्तरंगोत्तरंगाबस्थसु समुद्रवत् । अविशेषमभिन्नं ज्ञानदर्शनादिभेदरहितं गुरुरवस्निग्धत्वपीतत्वादि धर्मेषु सुवर्णवत् । असंयुक्तमसंबंद्ध रागादिविकल्परूपभावकमरहितं निश्चयनयेनोष्णरहितजलवदिति ।" (जयसेनाचार्य)२ प्रथाप्रतिमुद्धबोधनाय व्यवसायः क्रियते ।""प्रथायमेव प्रतिबोध्यते रे दुरात्मन् । (अमृतचन्द्र) अथाप्रतिबुद्धसंबोधनार्थ व्यवसायः क्रियते । “अथास्य बहिरात्मनः सम्बोधनं क्रियते रे दुरात्मन्...! (जयसेन)४ इह खलु परस्परावगाढावस्थायामात्मशरीरयोः समवतिसाबस्थायां कनककलधौतयोरेकस्कंघव्यवहारबद्व्यबहारमात्रेणेवैकत्वं, न पुननिश्चयतः ।" (अमृतचन्द्र) ५ यथा कनककलघौतयोः समावतितावस्थायां व्यवहारेणकत्वेऽपि निश्चयेन भिन्नत्वं तथा जीवदेहयोरिति भावार्थः ।" (जयसेन)' इसी तरह कार्तस्बर तथा कलधौत" "नगर वर्णन से राजा का वर्णन नहीं होता, किसी पुरुष द्वारा धोबी के घर से दूसरे के
१. समयसार, गाभा १४, प्रारमख्याति टीका, पृष्ठ ३६-४० २. समयसार, गाथा, १६ तात्पर्यवृत्ति टीका, पृष्ट १८ ३. वही, गाथा २३, २४, २५, की प्रारमख्याति टीका, पृष्ठ ५७, ५८ ४. बही, गाथा २८, २९, ३० तात्पर्यवृत्ति पृष्ठ २६, २७ ५. वही, गाथा २७ मारमख्याति टीका, पुष्ठ ६२ ६. वही, गापा ३२ तात्पर्यवृत्ति पृष्ठ ३० ७. गापा २६ पुष्ठ ६४
५. गाथा ३. पुष्ठ ६५