________________
१८४ ]
[ आचार्य अमृतचन्द्र : व्यक्तित्व एवं कर्तृत्व
मेषोन्मेषित चक्षुः प्रेक्षत एव । यदा तु स एव तदेतद्भाषासम्बन्धरेकार्थज्ञेनान्येन तेनैव वा म्लेच्छभाषां समुदाय स्वस्ति पदस्याविनासो भवो भवस्वित्यभिधेयं प्रतिपाद्यते तदा सद्य एवोधदमंदानंदमयात्रुझलझलल्लोचन पानस्तत्प्रतिपद्यत एव ।" (अमृतचन्द्र) 'यथा कश्चिद् ब्राह्मणो यतिर्वा म्लेच्छ पल्ल्यां गतः तेन नमस्कारे कृते सति ब्राह्मणेन यतिना वा स्वास्तीति भणिते स्वस्त्यर्थमविनश्वरत्वमजानन् सन् निरीक्ष्यते मेष इव । तथायमज्ञानिजनोप्यात्मेति मणिने सत्यमारमशब्दस्यार्थमजानन् सन् भ्रांत्या निरीक्षत एव । यदा पुननिश्चयव्यवहारशपुरुषेण सम्यग्दर्शन-ज्ञान-चारिप्राणि जीवशायल्प इति वदतमा संतुस्टी सूत्का जानातीति ।"
(जयसेन) ___"केचित्त स्वकरविकीर्ण कतकनिपातमात्रोपजनित पंकपयो विवेक
तया स्वपुरुषकाराविर्भावितसहजैकाच्छभावत्वादच्छमेव तदनुभवन्ति ।" (अमृतचन्द्र) "यथा कोपि ग्राम्यजनः सकर्दम नीरं पिबति नागरिकः पुनः विवेकीजनाः कतक फलं निक्षिप्य निर्मलोदकं पिबति ।" (जयसेन)४ "कतकस्थानीयत्वात् शुद्धनयस्य ।" (अमृतचन्द्र) "कतकफलस्थानीय निश्चनयम् ।' (जयसेन ६ 'अलुब्धबुद्धानां तु यथा संघखिल्योन्य द्रव्यसंयोग व्यवच्छेदेन केवल एवानभूयमानः सर्वतोप्ये केलवणरसत्वाल्लवणत्वेन स्वदते ।" (अमृतचन्द्र) "यथालवण खिल्य एकरसोऽपि फलशाकपत्रशाकादि परद्रष्यसंयोगेन भिनभिन्नास्वाद प्रतिमात्यज्ञानिनाम् ।" (जयसेन)
१. समयसार, गाथा ८ प्रात्मख्याति टीका, पृष्ठ २० २. समयमार, गाथा तात्पर्यवृत्ति टीका, पृष्ठ ६ ३, समयसार, गाथा ११ प्रात्मख्याति टीका, पृष्ठ २४ ४. समयसार, गाथा १३ तात्पर्य वृत्ति टीका, पृष्ठ २ ५. समयसार, गाथा ११ भारमख्याति टीका. पृष्ठ २५ १. समयसार, गाथा १३ सात्पर्य वत्ति टीका, पृष्ठ १२ ७. समयसार, गाथा १५ प्रामरूपाति टीका, पृष्ठ ४४ ८, समयसार, गाथा १६ तात्पर्यवृत्ति टीका, पृष्ठ १८