________________
in
inimisolneswaSE
M
व्यक्तित्व तथा प्रभाव ]
। १६६ आचार्य प्रभाचन्द पर प्रभाव (९८०-१०६५ ईस्वी) - प्राचार्य प्रभाचन्द्र एक महान् ताकिका, नैयायिक तथा दार्शनिक बिद्वान थे। उनका समय ईस्वी ८९० से १०६५ के बीच निर्णीत है। उनके दो प्रकार के ग्रन्थ उपलब्ध होते हैं, मौलिक तथा टीकाग्रन्थ । उनमें प्रमेय कमलमार्तण्ड, न्यायकुमुदचन्द्र, नत्वार्थवृत्ति पद विवरण, शब्दाम्भोज भास्कर, प्रवचनसारस रोजभास्कर तथा गद्यकथाकोश आदि प्रमुख है। प्राचार्य प्रभाचन्द्र पर आचार्य अमतचन्द्र का गहरा प्रभाब था। उन्होंने आचार्य अमृतचन्द्र की ताकिक व दार्शनिक शैली का अनुकरण किया है। यहाँ उदाहरणार्थ उक्त आचार्यद्वय की दीकाओं के साम्यसूचक अवतरणों को प्रस्तुत किया जाता है -
१. द्रदः गच्छति यरूपण स्वरूपंग यानाति, तांस्तान्, क्रमभुवः सहभुवश्च सदभावपर्यायान् स्वभावविशेषातित्यनगतार्थया निरूक्त्या द्रष्ये व्याख्यातम् । (पंचास्तिकाय समयव्याख्या गाथा ६ की टीका) तथा एकस्मिन् द्रव्ये यद्व्यं गणो न तद्भवति, यो गुणः स द्रव्यं न भवतीत्येवं यद्रव्यस्य गुणरूपेण गुणस्य वा द्रव्यरूपेण तेनाभवनं सोऽलद्भावः । एतावतवान्यत्वव्यवहारसिद्धर्न पूनच्यास्याभावी गुणो गुणस्याभावो द्रव्यमित्यैवं लक्षणोऽभावोऽतभावः । (तत्वप्रदीपिका गाथा १०८ को टीका)
..........." तथाहि द्रवति 'द्रोष्यत्यदुद्रवतांस्तान् गुणपर्यायान् गुणपर्यायैर्वा द्रोष्यते द्र ते वा द्व्यमिति । गाम्यते उपलभ्यते द्रव्यमनेनेति गुण: । द्रव्यं वा द्रव्यान्तरान् ये न विशिष्यते स गुणः । इत्येतस्मादर्थविशेषात् यद द्रव्यस्य गुणरूपे गुणरूपेण गुणस्य वा द्रव्धरूपेणाभवनं एसो एष हि अतद्भावः । (प्रवचनसारसरोजभास्कर अध्याय २ गाथा १६ की दीका) (प्र. क. मा. प्र. पृ. ७४ से उद्धत)
२. यदि हि द्रव्यं स्वरूपत एव सन्न स्यात्तदा द्वितयी गति: असद्वा भवति, सत्तातः पृथग्वा भवति । तत्रासद्भवदनीव्यस्य संभवादात्मानमधारयद्रव्यमुद्गच्छेत् । सत्तातो पृथग्भूत्वा चात्मानं धारयत्ताबन्मात्र प्रयोजनां सत्तामुद्गमयेत् । ततः स्वयमेव द्रव्यं सत्त्वेनाभ्य गन्तव्यं, भावभाव बतोर पृथकत्वेनान्यत्वात् । (तत्त्वप्रदीपिका टीका, गाथा १०५)
१. प्रमेयकमलमार्तण्ड, प्रस्तावना, पृष्ठ ६७-६८ २. जैन साहित्य का इतिहास, भाग-२, पृष्ठ ३४७