________________
१४२ ]
[ आचार्य अमृतचन्द्र : व्यक्तित्व एवं कर्तृत्व ___ "न खलु सर्गः संहारमन्तरेण, न संहारो वा सर्गमन्तरेण, न सुष्टिसंहारो स्थितिमन्तरेण, न स्थितिः संहारमन्तरेण । य एव हि सर्गः स एव संहारः, य एव संहारः स एव सर्ग यादेव सर्गमहागौ मन स्थितिः, यंव स्थितिस्ताबेद सर्गसंहाराविति । नथाहि य एव कुम्भस्य सर्गः स एव मृत पिण्डस्य संहारः, भावस्य भावांतराभावस्वभावेनावभासनात् । य एब च मृत्पिण्डस्य संहारः, स एव कुम्भस्य सर्गः ग्रभावस्य भावांतरभात्रस्वभावेनावभास नात् । यो च कुम्भपिण्डयोः सर्गसंहारौ सैब मृत्तिकायाः स्थितिः, व्यतिरेकाणामन्वयान तिक्रमणात् । यैव च मुतिकायाः स्थितिस्तावेव कुम्भपिण्डयोः सर्गसंहारौ, व्यतिरेकमुखेनैवान्त्रग्रस्य प्रकाशनात् । यदि पुनर्नेदमेव मिष्येत तदान्यः सगौं ऽन्यः संहार: अन्या स्थितिरित्यायाति । तथा सति हि केवलं सर्ग मुगयमाणस्य कुम्भस्योत्पादन कारणाभावादभवनिरेव भनेत्, असाद एव वा । तत्र इम्भस्या भनौ सर्वेषामेव भावानामभवनिरेव भवेत् । असदुत्पादे वा दयोमप्रसवादीनामप्युत्पादः स्यात् । तथा केवल संहारभारभभाणस्य मृत्पिण्स्य संहारकारणाभावादसंह रणिरेब भवेत् । सदुच्छब्बे बा संविदादीनामप्यच्छेदः स्यात् । तथा केवला स्थितिमुपगच्छन्त्या मृत्तिकाया व्यतिरेकाक्रान्तस्थित्यन्वयाभावादस्थानिरेब भवेत्, क्षणिक नित्यत्वमेव वा । तत्र मूत्तिकाय। प्रस्थानी सर्वेषामेव भावानामस्थानिरेव भवेत् क्षणिक नित्यत्वे वा चित्तक्षणानामपि नित्यत्वं स्यात् । तत उत्तरोत्तरव्यतिरेकाणां सर्गेण पूर्वपूर्वव्यतिरेकाणां संहारेणान्वयस्यावस्थानेनाबिनाभूत मुद्योतमाननिर्विघ्नत्रलक्षण्यलाञ्छनं द्रव्यमवश्यमनुमन्तव्यम् ।।१००।
असम्भव है ।) और वे वन व्ययारम्भक भूलिंगण्ड का व्यय के कारण का अभाव होने में न्याय ही नहीं होगा अथवा तो मन् का ही उच्छेद होगा। वहां यदि मत्पिण्ड का व्यय न होगा तो ममस्त भावों का व्यय ही न होगा, अथवा यदि रात् वा उच्छेद होगा तो चैतन्य इत्यादि का भी उच्छेद हो जायेगा। (यह दोष पायेगा) । और केवल धोव्य प्राप्त करने को जाने बाली मत्तिा की. व्यतिरेक सहित स्थिति का (मन्वयका) प्रभाव होने से, स्थिति ही नहीं होगी अथवा तो शशिक को ही नित्यत्व का प्रसंग पायेगा । वहां यदि मिट्टी का घोव्यरन न हो तो समस्त ही भावों का ध्रौव्य ही नहीं होगा अथवा क्षणिक वा नित्यत्व हो तो चित्त के क्षणिक भावों का भी नित्यल्न या प्रसंग पायेगा। (यह दोष पायेगा) । इमलिये द्रव्य को उत्तरोत्तर न्यतिरबों की उत्पत्ति के साथ, पूर्व पूर्व के व्यतिरकों के संहार के साथ और अन्वय व अवस्थान के साथ अविनाभाववाला निर्विघ्न त्रिलक्षणता रूप चिल्ल प्रकाशमान है ऐसा अवश्य मानना चाहिये ।।१०।।