________________
व्यक्तित्व तथा प्रभाव ]
[ १३५ जायेगा और यदि आकाश के अविभागो होने पर भी दो अंगुलियों के अनेक क्षेत्र हैं तो एक अविभागो द्रव्य में अंश हल्पना करना उचित है।
इसी प्रकार एक स्थल पर जानमार से ही " निरोध होता है इस तथ्य की सिद्धि हेतु वे बड़े ही विलक्षण तों का सहारा लेते हैं। वे लिखते हैं:-- "इह किलस्वभाबमात्र वस्तु, स्वस्य भवनं तु स्वभावः । तेन ज्ञानस्य भवनं खल्वात्मा, क्रोधादेभंबनं क्रोधादिः । अथ ज्ञानस्य यद्भवनं तन्न क्रोधादेरपि भवनं, यतो यथा ज्ञानभवने ज्ञानं भवद्विभाव्यते न तथा क्रोधादिर पि, यत्त कोधादेर्भवनं तन्न सानस्यापि भवनं, यतो यया क्रोधादिभवने क्रोधादयो भवन्तो विभाव्यते न तथा ज्ञानस्यापि । इत्यात्मन: क्रोधादीनां च न खल्वेकवस्तुत्वम् । इत्येवमात्मात्मासत्रयोविशेषदर्शनेन यदा भेदं जानाति तदास्यानादिरप्यज्ञानजा कर्तृकर्मप्रवृत्तिनिवर्त ते. तन्निवृत्ताबज्ञाननिमित्तं पुद्गलद्रव्यकर्मबन्धोगि निवर्तते । नपा सति ज्ञानमात्रादेव बन्धनिरोधः सिद्ध्येत् ।''
वे एक स्थल पर प्रकृति (पुद्गल द्रव्य) तथा पुरुष (प्रारमद्रव्य) को अपरिणामी मानने वाले सांख्यमतानुयायी शिष्य को समझाते हुए पुद्गल द्रव्य का परिणाम स्वभावत्व अनेक विलक्षण तर्को द्वारा सिद्ध करते हैं, जिससे उनकी तारिक प्रतिभा का परिचय प्राप्त होता है। वे लिखते हैं --- "अथ पुद्गलद्रव्यस्प परिणामस्वभावत्वं साधयति सांख्यमतानुयायी शिष्यं प्रति - यदि पुद्गल द्रव्यं जोवे स्वयम मद्धं सत्कर्मभावेन स्वयमेव न परिणमेत तदा तदपरिणाम्येव स्यात् तथा सति संसाराभावः । अथ जीव: पुद्गलद्रव्यं कर्मभावेन परिणमयति ततो न संसाराभावः इति तर्क: 1 किं स्वयमपरिणममानं परिणमाननं वा जीवः पुद्गलद्रव्यं कर्मभावेन परिणामयेत् ? न तावत्तत्स्वयमपरिणममान परेण परिणमयितु पार्यंत, न हि स्वतोऽसती शक्तिः कर्तु मन्येन पायंते । स्वयं परिणममानं तु न परं परिणमयितारमपेक्षेत, न हि वस्तुशक्तयः परमपेक्षते। ततः पुद्गलद्रव्यं परिणाम स्वभावं स्वयमेवास्तु। तथा सति कलशपरिणता मृतिका
१. समयसार गाथा ७१ की टीका ।