SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३२ ] [ आचार्य अमृतचन्द्र : व्यक्तित्व एवं कर्तृत्व "तांश्च कुर्वाणाः किमनादिनिधनाः, कि सादिसनिघनाः किं साद्यनिधनाः, कि तदाकारेण परिणताः, किम परिणताः भविष्यतीत्याशक्येदमुक्तम्।" ___ “इब" पद प्रयाग द्वारा उपमालङ्कारमय वर्णन-"शरदमिव विकसितपुण्डरीकालोचनाम् प्रावृषमित्र धनोशजालाम्, मलयमेखलामिव चन्दनपल्लबावतंसाम, नक्षत्रमालामिव विश्रवणाभरणभूषिताम् , श्रियमिव हस्तस्थितकमलशोभाम् , मूर्छामिव मनोहारिणीम्, अरण्यभूमि मिव रूपसंपन्नाम्, दिव्योषितमिवाकुलीनाम्, निद्रामिव सोचनग्राहिणीम्, अरण्यकमलिनीमिव मातङ्गकुलदूषिताम्, अमुर्तामिव स्पर्शवजिताम्, आलेख्यगतामिव दर्शनमात्रफलाम्, मधुमासकुसुम समृद्धिमिवाजातिम्, अनङ्गकुमुमचापलेखामित्र' मुष्टिग्राह्यमध्याम् यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्"..."ददश ।" "अवलोक्यते हि तेषां स्तम्बेरमस्य करेणु कुट्टनीगावस्पर्श इव, सफरस्य बाडिशाभिषस्वाद इव, इन्दिरस्य संकोचसंमुखारविन्दामोद इव, पतङ्गस्य प्रदीपारीरूप इव, कुरङ्गस्य मुगयुगेयस्वर इव, दुनिवारेन्द्रियवेदनावशी कृतानामासन्न निपातेष्वनि विषयेष्वभिपातः । यदि पुनर्न तेषां दुःखं स्वाभाविकमभ्युपगमयेत तदोपशांतशीतज्वरस्य संस्वेदनमिव, प्रहीणदाहज्वरस्यारनालपरिषेक इव, निवृत्तनेत्रसंरभस्य च बटाचूर्णावचूर्णनमिव, विनष्टकर्णशूलस्य बस्तमुत्रपूरणमिव, रूढप्रयस्थालेपनदानमिव, विषयव्यापारो न दृश्येत । दृश्यते चासौ। ततः स्वभावभूतदुःखयोगिन एव जीवदिन्द्रियाः परोक्षज्ञानिनः ।"3 दीर्घसमास पदावलि--"काव्यनाटकाख्यानकाख्यायिकालेख्यव्याख्यानादि क्रिया निपुणे रति कठिनपीवरस्कन्धोरूबाहूभिरसकृदवदलितसमदरिपुगजघटापीठबन्धः केशरिकिशोरकरिव विक्रमकरसैरपि बिनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिय राजपुत्र सह रममाणः प्रथमे वयसि सुखमतिचिरमुवास ।" "ईर्यासमितिपरिणतयतीन्द्रव्यापाद्यमानवेगापत्कालचोदितकुलिङ्गवबाह्यवस्तुनो बंघहेतुहेतोरबन्धहेतुत्वेन बंधहेतुस्वस्यानैकांतिकत्वात् । अतो न बाह्य वस्तु जीवस्यातद्भावो बन्धहेतु: अध्यवसानमेव तस्य तद्भावो बन्धहेतुः । ५ १. पंचारितक्राय गाया ५३ टीका ३. प्रवचनसार, गाथा ६४ टीका ५. समयसार, गाथा २६५ की टीका २. कादम्बरी, पृष्ठ २२-२३ ४. कादम्बरी, पृष्ठ १२
SR No.090002
Book TitleAcharya Amrutchandra Vyaktitva Evam Kartutva
Original Sutra AuthorN/A
AuthorUttamchand Jain
PublisherTodarmal Granthamala Jaipur
Publication Year
Total Pages559
LanguageHindi
ClassificationBook_Devnagari, History, Biography, & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy