________________
व्यक्तित्व तथा प्रभाव ] इव, स्वच्छीकृत इव, निभृत इव, अभिषिक्त इव, अभिलिप्त इव, अलंकृत इध, पबित्रीकृत इव, उद्भासित इव, प्रीतहृदयोमुहूर्त स्थित्वा स्वभवनमाजगाम "
येऽत्रकेवलनिश्चयाबलम्बिनः सवाल क्रियाकर्मकाण्डाडम्बरविरक्तबुद्धयोऽमोलित विलोचनपुटाः किमपि स्वबदघ्यावलोक्य यथासुखमासते ते खल्ववधीरित भिन्नसाच्यसाधनभावा अभिन्नसाध्यसाधनभावमलभमाना अंतराल एव प्रमादकादम्बरीमदभराल सचेतसो मत्ता इवं, मूच्छिता इव, सुषुप्ता इव, प्रभूत घृतसितोपल पायसासादित सौहित्या इव, समुल्वणबल सजनितजाड्या इव, दारुणमनोन विहितमोहा इब, मुद्रित विशिष्ट चैतन्या वनस्पतीयः इव....... कोवलं पापमेत्र बहनन्ति ।।२।
विभिन्न क्रियापदों का लघुवाक्यों के साथ प्रयोग-'मूढो हि मदनेनायास्यते । या बा सुखाशामा घुजननिन्दितेष्वेवं विधेषु प्राकृतजन बहुमतेषु विषयेषु भवतः । स खलु धर्मबुद्ध्या विषलतां सिञ्चति, कुवलयमालेतिनिस्त्रिशलतामालिंगति, कृष्णागुरुधूमलेखति, कृष्णसर्पमवगृहति, रलमिति ज्वलनमंगारम भिस्पृशति, मृणाल मिति दुष्टवारणदन्तमुसलमुन्मूलयति, भूड़ो विषयोपभोगेपत्र निष्टानबन्धिषु यः सुखबुद्धिमारोपयति ।।
"एतस्य शास्त्रस्यार्थभूतं शुद्धचंतन्यस्वभावात्मानं कश्चिज्जीवतावजानीते, ततस्तमेवानगन्तुमुद्यमते, ततोऽस्य क्षीयते दृष्टिमोहः, तत: स्वरूपरिचयादुन्मज्जति ज्ञानज्योतिः, ततो रागद्वषो प्रशास्यतः, तत: उत्तर पूर्वश्च बन्धो विनश्यति, तत: पूर्वबन्ध हेतुल्वाभावात् स्वरूपस्थो नित्यं प्रतपतीति ।"
जिज्ञासा व्यक्त करने हेतु प्रश्नों की झड़ी.-"कस्मिन्देशे भवान्कथं जातः, केन वा नाम कृतम्, का ते माता, कस्ते पिता, कथं वेदानामागमः, कथं शास्त्राणां परिचयः, कुत: कला आसादिताः, किहेतुकं जन्मान्तरानस्मरणम्, उत बर प्रदानम् अथवा विहङ्गवेषधारी कश्चिच्छन्न निवस सि, क्व वा पूर्वमुषितम्, झियद्वावयः, कथं पञ्जरबन्धनम्, कथं चाण्डालहस्तगमनम्, इह वा कथमागमनम् ।"
१. कादम्बरी, पृष्ठ २३१ २. पंचास्तिकाय गाथा १७२ की टीका ३. कादम्बरी, पृष्ठ ३२१ ४. पंबास्तिकाय गाथा १०४ की दीवा ५. कादम्बरी, पृष्ठ ३७