________________
द्वितीय अधिकार
१११ ग्गलो। सव्वं वेइ इदि वेदो। वावणसोलो विण्हू । सयंभूवणसोलो सयंभू । सरीरमस्सस्थित्ति सरीरी। णिच्छयदो असरीरि । माणवादिपज्जयजुत्तो माणवो। णिच्छएण अमाणवो। एवं सुरो असुरो तिरिच्छो अतिरिच्छो णारयो अणारयो च इदि णादव्वं । परिग्गहेसू सजदित्ति सत्ता। णिच्छयदो असत्ता। णाणाजोणिसु जायइत्ति जंतू । णिच्छयेण अजंतू । माणो अहंकारो अस्सस्थित्ति माणी। णिच्छयदो अमाणी। मायास्सस्थित्ति मायी। णिच्छयदो अमायी। जोगो मणवयणकायलक्खणो अस्सस्थित्ति जोगी। णिच्छयदो अजोगी। जहण्णेण संकुइदपदेसो संकुडो। समुग्धादे लोयं वाप्पइति असंकूडो। खेत्तं लोयालोयं सस्सरूवं च जाणदित्ति खेत्ताह । अट्टकम्माभंतरवत्तीसभावदो चेदणाभंतरवत्तीसभावदो च अन्तरप्पा । एवं मुत्तो अमुतो। एवमादि वण्णेदि सत्तमपुवं ।। ____ व्यवहारेण जीवति दशप्राणैः, निश्चयनयेन च केव-रज्ञानदर्शनसम्यक्त्वरूपप्राणैः। जीविष्यति जीवितपूर्वो जीवतो त जीवः। व्यवहारेण शुभाशुभं कर्म निश्चयनयेन चित्पर्यायं च करोतीति कर्ता। न किमपि करोतीत्यकर्ता । सत्यमसत्यं च वक्तीति वक्ता। निश्चयतोऽवक्ता । नयद्विकोक्तप्राणा यस्य सन्तीति प्राणी। कर्मफलं स्वस्वरूपं च भुक्ते इति भोक्ता। कर्मपुद्गलान् पूरयति गालयति च पुद्गलः । निश्चयतोऽपुद्गलः। सर्व वेत्तीति वेदः। व्यापनशीलो विष्णुः । स्वयंभवनशीलो स्वयंभूः। शरीरमस्यास्तीति शरीरो। निश्चयतोऽशरीरी। मानवादिपर्याययुक्तो मानवः । निश्चयेनामानवः । एवं सूरोऽसुरः, तिथंचोऽतियंचः, नारकोऽनारकश्च इति ज्ञातव्यः। परिग्रहेषु सजतीति सक्ता। निश्चयतोऽसक्ता। नानायोनिषु जायते इति जन्तुः। निश्चयेनाजन्तुः। मानोऽहंकारोस्यास्तीति मानी । निश्चयतोऽमानो। मायास्यास्तीति मायी। निश्चयतोऽमायी। योगो मनवचनकायलक्षणोऽस्यातीति योगी । निश्चयतोऽयोगी । जघन्येन संकुचितप्रदेशः संकुचितः । समुद्घाते लोकं व्याप्नोतीत्यसंकुचितः। क्षेत्रं लोकालोकस्वरूपं च जानातीति क्षेत्रज्ञः । अष्टकर्माभ्यन्तरवर्तिस्वभावतश्चेतनाम्यन्तरवर्तिस्वभावतश्चान्तरात्मा। एवं मूर्तोऽमूर्तः । एवमादिकं वर्णयति सप्तमं पूर्वं ।
पयाणि २६०००००००। इदि अप्पपवादं गदं-इत्यात्मप्रवादं गतं ।
आत्मा व्यवहारनय से दश प्राणों से और निश्चयनय से केवलज्ञानदर्शन सम्यक्त्व रूप प्राणों से जीवित है, जीवित था और जीवित रहेगा। अतः जीव कहलाता है।