________________
अंगपण्णत्ति
होते हुए भी वचनों के द्वारा एक साथ दो धर्मों का कथन नहीं हो सकता। अतः वस्तु कथंचित् अवक्तव्य है ।। ५४ ॥
सिय आसिदण अत्थि चावत्तव्वं सदव्वदो जगवं । सपरदव्वादोदो सिय णत्थि अव्वच्चमिदि जाणे ॥ ५५॥ स्यादाश्रित्य अस्ति चावक्तव्यं स्वद्रव्यतो युगपत् । स्वपरद्रव्यादितः स्यान्नास्ति 'अवक्तव्यमिति जानीहि ।। परदव्वखेत्तकालं भावं पडिवज्ज जुगव दव्वादो। सिय अत्थि पत्थि अवरं क्रमेण णेयं च सपरं च ।। ५६ ॥ परद्रव्यक्षेत्रकालान भावं प्रतिपद्य युगपत् द्रव्यतः। स्यादस्ति नास्ति अपरं क्रमेण ज्ञेयं च स्वपरं च ॥ दव्वं खेत्तं कालं भावं जुगवं समासिदूणा व । एवं णिच्चादीणं धम्माणं सत्तभंगविही ।। ५७॥
द्रव्यं क्षेत्रं कालं भावं युगपत् समाश्रित्य च ।
एवं नित्यादीनां धर्माणां सप्तभंगविधिः ॥ विहिणिसेहावतव्वभंगाणं पतेयदुसंजोयतिसंजोयजादाणं तिणितिण्णि एगसंभोयाणं मेलणं सतभंगी पण्हवसादु एकम्मि वत्थुम्मि अविरोहण संहवति णाणाणयमुक्खगोणभावेण जं परूवेदि ।
विधिनिषेधावक्तव्यभंगानां प्रत्येकद्विसंयोगत्रिसंयोगजातानां त्रित्र्येकसंख्यानां मेलनं सप्तभंगी प्रश्नवशात् एकस्मिन् वस्तुनि अविरोधेन संभवंती नानानयमुख्यगौणभावेन यत्प्ररूपयति ।
तत्थपयाणि बुहेण य गच्चंते सद्धिलक्खमाणाणि । णाणाणयणिरूवणपराणि सत्तस्स भंगस्स ॥५८॥
तत्र पदानि बुधश्च ज्ञायन्ते षष्टिलक्षमानानि ।
नानानयनिरूपणपराणि सप्तानां भंगानां ॥ पयाणि ६००००००। इदि अत्थिणत्थिपवादपुव्वं गर्द–इत्यस्तिनास्तिप्रवावपूर्वं गतं । जिस समय स्व द्रव्य, क्षेत्र, काल, भाव का आश्रय लेकर अवक्तव्य के
१. अग्रेण सह सम्बन्धः ।